This page has not been fully proofread.

zeninanimmoishi
easnavillaog
 
PP
 
प्रतियोगितासम्बन्धः
 

 
और
 
art most apol
 
१५
 
न्यायपारिभाषिकशब्दावली 87
 
वाच्छेदकसम्बन्ध: । "अभावस्य प्रतियोगिता
केनचित् सम्बन्धेन केनचिद्धर्मेण च अवच्छिन्ना
भवति । येन सम्बन्धेन येन वा धर्मेण अवच्छिन्ना
भवति, स सम्बन्धः, स च धर्म: तस्याः
प्रतियोगिताया अवच्छेदको भवति । येन सम्बन्धेन
यत्र यन्नास्ति स एव सम्बन्धस्तत्र तदभावस्य
प्रतियोगितामवच्छिनत्ति (विशेषयति) । अत एव
स एव सम्बन्धस्तस्या: अवच्छेदको भवति । सर्वेषु
प्रतियोगिषु वर्तमानः, तदन्यत्र अवर्तमानः
प्रतियोगिगतः कश्चन असाधारणो धर्म एव
प्रतियोगिताया नियामको भवति । य एव नियामकः
स एव अवच्छेदक इत्युच्यते । यश्च प्रतियोगि
भवति, तत्र विशेषणतया प्रतीयमानोऽसाधारणो
धर्मः तद्गतप्रतियोगिताया अवच्छेदको भवतीति
फलितार्थः"। न. न्या. भा. प्र. पृ० - 5 ।
 
Adjunctness relation,
 
Counterpositiveness relation
प्रतियोगितासम्बन्धेन प्रतियोगिनि अभावस्य
विद्यमानत्वम्, उत वा प्रतियोगि अभावे तिष्ठति,
अनयोर्मध्ये प्रतियोगिताया: नियामकसम्बन्धः
यदि स्वरूपं भवति तर्हि अभाव: प्रतियोगिताया:
नियामकं प्रतियोगिन्येव तिष्ठति । यदि प्रतियोगिता-
सम्बन्धेन अभावे तिष्ठति यथा घटाभाव: प्रतियोगि
सम्बन्धेन घटे घटात्मकप्रतियोगि तेन सम्बन्ध
अभावे च तिष्ठति । अत्रेदमवधातव्यं यत् प्रतियो
ausolgariwसम्बन्धेन संयोगादिसम्बन्धानां प्रतियोगिनि स्थिति
"भूतले संयोगेन घटोऽस्ति" इत्यत्र (संयोगेन घटव