This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 85
घटस्य प्रतियोगित्वम्। न्या. द. वि. पृ० - 2 यत्
केनापिसम्बन्धेन कस्मिश्चिद् अधिकरणे वर्तते
-तत्तस्य सम्बन्धस्य प्रतियोगि। न्या. द. वि. पृ० 3
 
का
 
सम्बन्धस्य एकं प्रतियोगि, अपरञ्चानुयोगि भवति ।
यस्य सम्बन्धस्य यत् प्रतियोगि भवति तेन सम्बन्धेन
- तदेव तिष्ठति । यञ्च यस्य सम्बन्धस्थ अनुयोगि
भवति तेन सम्बन्धेन तत्र प्रतियोगि तिष्ठति । यथा-
संयोगे वदरं प्रतियोगि, कुण्ड-
कुण्डे वदर वर्त्तते, धर्मधर्मिणोः
धर्म: प्रतियोगि, अत एव धर्म एव धर्मिणि
वर्त्तते, न तु धर्मी धर्मे । सम्बन्धवदभावस्यापि
एकं प्रतियोगि अपरञ्च अनुयोगि अस्ति । य
अभावः यस्य विरोधि प्रतिपक्षः, यश्चाभावो यस्य
'घटस्य अभाव' 'पटस्य अभावः' इत्यादिरीत्या
प्रतियोगिता तत्सम्बन्धितया अभाव: प्रतीयते, तत् तस्य अभावस्य
प्रतियोगि भवति । यथा यत्र घटाभावोऽस्ति, तत्र
-घटो नैव तिष्ठतीति -घटभावो घटस्य विरोधी ।
 
एवं अयमभावो घटस्येति घटाभावस्य घटः
प्रतियोगि, रूपाभावस्य रूपं प्रतियोगि। न. न्या.
भा. प्र. पृ० - 4 ।
 
-कुण्डवदरयोः
"श्चानुयोगीति
-सम्बन्धस्य
 
गीका
 
की
 
-
 
-
 
- Adjunctiness, Counterpositiveness
प्रतियोगिनि वर्तमानो धर्मः प्रतियोगिता । न्या. द.
वि. पृ० 3 प्रतियोगिनि प्रतियोगिता - न. न्या.
भा. प्र. पृ० - 4। प्रतियोगिता नाम विरोधित्वम्
(निषेध्यत्वम्) अयमर्थोऽभावस्य प्रतियोगिनि
विर्त्तमानायामभावनिरूपितप्रतियोगितायां संगच्छते ।
फोरयथा घटो नास्तीत्यत्र प्रतीयमानाभावस्य प्रतियोगी
 
-Bir ins
 
प्रतियोगिता
 
और