This page has not been fully proofread.

84 न्यायपारिभाषिकशब्दावली
 
noiliaoqorg
 
-ISTENTE FOISPIS
STERK POPISA
 
प्रति
 
sldamwanso
 
SISTE FIRE FEET FE
 
पदवृत्तिः
 
पदार्थोपस्थितिः
 
पुष्पवन्तपदम्
 
प्रतियोगिन्
 
not
 

 
साक्षिकः स्वरूपसम्बन्धविशेषः । व्यु. वा. पृ० 147।
"अयमेकं इमौ द्वावित्यादिप्रतीतिसाक्षिकः।
पर्याप्तिश्च स्वरूपः सम्बन्धो हि व्यपदिश्यते ॥
संख्याया गुणरूपत्वाद् द्रव्येषु समवायतः ।
अवस्थितिर्न रूपेषु तत्र पर्याप्तितः परम् ॥
 
स. भा. - 80-81 ।"अयं न द्वौ किन्तु द्वित्ववान्"
इति प्रतीतेः "द्वौ द्वित्ववान्" इति पदयोः अर्थ-
विशेषावधारणाय नवीनैः कश्चित् पर्याप्तिनामकः
सम्बन्धः स्वीक्रियते । पर्याप्ति पर्यवसानम्,
साकल्येन सम्बन्धः, अर्थात् यस्य यावन्त आश्रयाः
सन्ति, तावत्स्वेवाश्रयेषु मिलितेष्वेव सम्बन्धः ।
पर्याप्तिसम्बन्धेन द्वित्वसंख्या मिलितयोरेव द्वयोर्वर्तते
 
-
 
offt;
 
न त्वेकैकस्मिन् – न. न्या. भा. प्र. पृ०- 3 ।
 
-
 
opast
 
Word function, Word relation
COLL
 
सङ्केतो लक्षणा चार्थे पदवृत्तिः श. वा.
पृ० – 1 ।
 
Recollection of word - meaning
पदार्थस्मरणम् । शाब्दबोधे पदज्ञानजन्यपदार्थस्मरणं
 
व्यापारः।
 
TAZ
 
Word expressive sun and moon
 
एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ इत्यमर-
nofolm कोष उक्तिपदं शक्तिपरं पुष्पवन्तपदं तत्प्रतिपाद्य-
परं, तथा च सूर्य्यचन्द्रमसावेकशक्त्या पुष्पवन्त-
पदप्रतिपाद्यावित्यर्थ: । श. वा. पृ० 83.
 
Adjunct, Counter - positive,
Absential adjunct, Contradictory
यस्याभावः स प्रतियोगि। भूतले घटाभावः इत्यत्र