This page has not been fully proofread.

82 न्यायपारिभाषिकशब्दावली

 
1stinit
 
प्रतिज्ञाहानिः
 
दारा
 
TH STR
 
हेतुः प्रकरणसम इति आचार्याः । ता. र. पृ०
141 । स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः
 
प्रकरणसमः
 
न्या. सा. ।
 
उर
 
siymsxsisin"कथायां
 
TUES
 
-
 
Hurting the proposition
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः।
न्या. सू. 5/2/2। वादिना प्रतिवादिना वा येन कथायां
यत्पक्षहेतुदृष्टान्तदूषणानामन्यतमं प्रथमं निर्दिष्टं
तस्य दूषणसमुन्मेषेण तथा निर्वाहमपश्यता तेन
पुनस्त्यागः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति ।
यच्च पक्षादि येन निर्दिष्टमादितः।
स्यतेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते" ता. र.
 
PASS का. -2 ।
 
प्रतिज्ञान्तरम् – Shifting the proposition
 
करी
 
प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देश:
प्रतिज्ञान्तरम्। न्या. सू. 5/2/3. अविशिष्टस्य
साध्यभागस्य प्रतिषेधे कृते धर्मविकल्पं प्रक्षिप्य
तदर्थस्य तस्यैव पूर्वोक्तस्यार्थस्य तदर्थं सिद्ध्यर्थं
वा निर्देश: प्रतिज्ञान्तरमित्यर्थः।"अविशेषितपूर्वोक्ते
साध्यांशे दूषिते पुनः । तद्विशेषणनिक्षेपः
प्रतिज्ञान्तरमिष्यते ॥ ता. र. का.
 
31
 
प्रतिज्ञाविरोध: once Opposing the propositionार
 
-
 
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः । न्या. सू.
5/2/4. एकवक्तृकयोः पदयोर्वाक्ययोर्वा यः
परस्परव्याघातः स प्रतिज्ञाविरोधो नाम निग्रहस्थानं
भवति। "पदयोर्वाक्ययोर्वा य एकवक्तृकयोर्मिथः ।
व्याघातो निग्रहस्थानं स्यात् प्रतिज्ञाविरोधतः" ॥
 
ता. र. का - 4।