This page has not been fully proofread.


 
प्रसङ्गसमः
 
Balancing the infinite regression
 
noitiogo साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्य-
1:वस्थानं प्रसङ्गसमः । न्याय भा. पृ० सं - 426
 
दृष्टान्तस्य कारणानपदेशात् ..
 
न्या.
 
सू. 5/1/9 सिद्धे दृष्टान्तहेत्वादौ साधनप्रश्नपूर्वकम् ।
अनवस्थाभासवाचः प्रसङ्गसमजातिता ॥ ता.
र.का - 16।
 
प्रतिदृष्टान्तसमः ि - Balancing the counter example
 
f
 
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः। न्या.
भा. पृ० सं. - 426 । दृष्टान्तस्य कारणानपदेशात्
nobiaoqoto प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्त-
समौ । न्या. सू. 5/1/9 । हेतुरनङ्गं साध्यातिदेशो
512 दृष्टान्त एवाङ्गमित्यभिमानेन उत्थानहेतुता प्रति-
दृष्टान्तमात्रावष्टम्भेन बाधप्रतिरोधयोरन्यतरेण
प्रत्यवस्थानं प्रतिदृष्टान्तसमः ॥
 
अनङ्गत्वधिया हेतोः प्रतिदृष्टान्तमात्रतः। प्रत्य-
वस्थानमाचख्युः प्रतिदृष्टान्तलक्षणम् ॥ ता. र.
 
का - 17 ।
 
-
 
न्यायपारिभाषिकशब्दावली 81
 
प्राप्तिकर्मणः । साध्यस्य पूर्वं सिद्धिस्स्यादिति
प्राप्तिसमोदयः। ता. र. का. -14 ।
 
1F
 
प्रकरणसमः lizoqon
 
Balancing the controversy fr
उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः। न्या.
सू. 5/1/16. समानं चैतद्वैधर्म्येऽपि -उभयवैधर्म्यात्
प्रक्रियासिद्धेः : प्रकरणसमः । न्या. भा. पृ० सं -
1430 । प्रतिरुद्धः प्रकरणसमः स्यात् प्रतिसाधनैः।
॥ प्रतिप्रमाणप्रतिरुद्धो हेतुः प्रकरणसमः॥ प्रतिरोधो
नाम हेतोरर्थनिश्चयप्रवृत्तिप्रतिबन्धः। सत्प्रतिपक्षो
 
frie