This page has not been fully proofread.

80 न्यायपारिभाषिकशब्दावली
 
परस्मैपदम्
 
प्रेत्यभावः fis
 
प्रतितन्त्रसिद्धान्तः
 
परकृतिः
 
1() ॥ 500
 
पुराकल्पः
 
पुनरुक्तः
 
प्राप्तिसमः
 
शिष्ट
 
PRIVE
 
वि. प्र. । प्रातिपदिकार्थ- लिङ्ग-परिमाण-वचनमात्रे
प्रथमा - पा. सू.
 
-
 
A verb used with parasmaipade
inflexions
 
gnib
 
क्यजन्तस्य धातोरर्थस्य स्वार्थे कर्तृत्वेऽन्वयबोधनक्षम
यादृशमाख्यातं तत्परस्मैपदम् । "पुत्रीयती" त्यादावे
पुत्रादीच्छाकर्तृत्वमाश्रयत्वलक्षणं बोध्यते । श. श
प्र. आ. प्र.। लः परस्मैपदम्" पा. सू. 1/4/99
Transmigration
 
19TEI IPT
 
पुनरुत्पत्ति: प्रेत्यभाव: न्या. सू. 1/1/19.
 
A dogma peculial to some schoo
समानतन्त्रासिद्ध: परतन्त्रसिद्धः प्रतितन्त्रसिद्धान्तः
न्या. सू. 1/1/29.
 
पृ०
gnibre ser
Tautology
 
F
 
Warning
 
अन्यकर्त्तृकस्य व्याहतस्य विधेर्वादः परकृतिः
न्या. भा. पृ. 157 (अर्थवाद. प्र.).
 
pro
 
Prescription
 
ऐतिह्यसमाचरितो विधिः पुराकल्पः । न्या. भ
सं. 157 (अ. प्र.)
 
नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः
 
मा
 
2/1/66
 
Balancing the co-presence
प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः । न्या. भा.
425 प्राप्य साध्यम्...
 
5604
 
सं.
 
Mor
 
न्या. सू. 5/1/7 प्राप्यसाध्यं साधयति हेतुश्च