This page has not been fully proofread.

पक्षधर्मता, पक्षता - Subject adjunctness,
 

 
पूर्ववत् (अनुमानम्)
 
The inference of the effect from
the cause, Reasoning from cause
brow nwon dliwylito effect
 
यत्र कारणेन कार्यमनुमीयते तत् पूर्ववदनुमानम् ।
यथा मेघोन्नत्या भविष्यति वृष्टिरिति ।
 
Charactenisic of minor term,
Being an attribute to the subject.
Jnag
Subsistance in the subject.
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। सिषाधयि-
Image । षाविरहसहकृतसिद्ध्यभावः पक्षता।
 
पञ्चन्यायावयवाः
 
न्यायपारिभाषिकशब्दावली 77
 

 

 
परार्थानुमानम् 98- Inference of others हमीर
biggs to bnwपरार्थं पञ्चावयवसाध्यम्। न्यायप्रयोज्यानुमानं
 
श्री शि
 
प्रत्याम्नायः
 
-
 
प्रतिज्ञा TT-The thesis set down, Proposition,
 
A proposition to be proved in logic,
Pramise
 
सध्यवत्तया पक्षवचनं प्रतिज्ञा । पर्वतो वह्निमान् ।
साध्यनिर्देशः प्रतिज्ञा। साध्यविशिष्टपक्षबोधक-
वचनम् । अनुमेयोद्देशोऽविरोधी प्रतिज्ञा।
 
निव
 
परार्थानुमानम्।
 
The five premises (members) in a
syllogism
 
अवयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि ।
 
Repetition
 
अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां निश्चया-
पादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्यम्नायः ।