This page has not been fully proofread.

76 न्यायपारिभाषिकशब्दावली
Camarg
 
supsedul
प्रकारत्वम्
 
प्रामाण्यवादः
 
परत: प्रामाण्यम्
 
(नैया)
 
पक्षः
 
Egonnor
 
-
 
प्रमात्वम्-प्रामाण्यम् – Authoriativeness Validity T
तद्वति तत्प्रकारकज्ञानत्वम् ।
 
परामर्श:
 
non
 
आगर
 
ugbawoml
 
Variety, Qualifierness
भासमानवैशिष्ट्यप्रतियोगित्वम्।
 
Theory of velidity of knowledge
 
noilgs
 
agbslwonpl
 
External proof,
 
External validity of knowledge
ज्ञाततालिङ्गकानुमितिसामग्रीभिन्नानुमित्यादि -
सामग्रीजन्यग्रहविषयत्वम् । ज्ञानप्रामाण्यं तदप्रा-
माण्यग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वा-
भावत्वम्।
 
Minor term the subject of a
syllogism, Subject
 
सन्दिग्धसाध्यवान् पक्षः, यथा धूमवत्त्वे हेतौ पर्वतः
सिषाधयिषितसाध्यधर्माधर्मी वा पक्षः । यत्र
साध्यसन्देहः स पक्षः ।
 
Subsumptive reflection,
Consideration, Logical
 
antecedent, Logical dotum N
व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । व्याप्यस्य पक्ष-
वृत्तित्वधीः परामर्श उच्चते - का. । व्याप्यस्
व्याप्तिविशिष्टस्थ पक्षेण सह यद्विशिष्टवैशिष्ट्या
वगाहिज्ञानं तदनुमितिजनकम् - न्या. सि. मु. ।