This page has not been fully proofread.

प्रध्वंसाभावः
 
agbalwoolbu
 
प्रमा
 
प्रत्यक्षम् (ज्ञानम्)
 
प्रत्यक्षम्
 
प्रमाता
 
प्रमिति:
 
न्यायपारिभाषिकशब्दावली 75
 
-
 
- Destruction negation, Subsequent
 
1
 
-
 
-
 
-
 
K
 
or annihilative non-existence
 
ध्वंसो जन्यः अविनाशी च । जन्याभावत्वं
ध्वंसत्वम्। उत्पन्नस्य कारणेऽभावः प्रध्वंसाभावः।
घटो ध्वस्तः ।
 
Valid knowledge,
Right apprehension,
True knowledge
 
यथार्थानुभवो प्रमा। तद्वति तत्प्रकारकोऽनुभवो
यथार्थः।"अयं घटः" ज्ञानम् । तद्वद्विशेष्यकत्वे सति
तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम् -
न्या. बो.। सम्यगनुभवः प्रमा - न्या. सा. ।
Proof sensory knowedge,
 
Sence-perception
 
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । इन्द्रि-
यार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि
व्यवसायात्मकं प्रत्यक्षम् - न्या. सू. 1/1/4।
ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ।.
 
Perception,
 
The perceptive instrument
प्रत्यक्षज्ञानकरणं (इन्द्रियम्) प्रत्यक्षम् ।
 
Knower, Perceiver
 
यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता ।
 
प्रमाश्रयः प्रमाता न्या. सा. ।
 
Certain or true knowledge
 
यदर्थविज्ञानं सा प्रमितिः ।