This page has not been fully proofread.

74 न्यायपारिभाषिकशब्दावली
 
परत्वम्
 
प्रयत्नः
 
प्रवृत्तिः
 
प्रसारणम्
 
परम्
 
परापरम्
(जगदीशमते)
 
POL
 
-
 

 
yilovoi
 
-
 
प्रागभावःvid-
Remoteness
 
परव्यवहारासाधारणकारणं
 
परत्वम्।
 
Effort, Volitional effort is the will
to do
 
कृति: प्रयत्नः, उत्साहः प्रयत्नः । कृतिस्त्रिविधा -
जीवनयोनियत्नरूपा, प्रवृत्तिः, निवृत्तिश्च ।
 
-
 
alsai
 
Activity
 
इच्छाजन्या । प्रवृत्तित्वं रागजन्यतावच्छेदकतया
सिद्धो जातिविशेषः। प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ
इति न्या. सू. 1/1/17।
 
Expansion
 
शरीरविप्रकृष्टदेशसंयोगानुकूलो व्यापारः।
 
More comprehensive,
 
Highest universal
 
अधिकदेशवृत्तिः - सत्ता ।
 
-
 
Both Comprehensive
 
किञ्चिदपेक्षयाऽधिकदेशवृत्तिसदितरकिञ्चिद-
पेक्षयाऽल्पदेशवृत्तिः द्रव्यत्वम् । एकव्यक्तिमात्र-
वृत्तिस्तु न जातिः। तथा चोक्तम् "व्यक्तेर
भेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिर-
सम्बन्धो जाति- बाधकसंग्रहः" ।
 
Antecedent negation
 
प्रागभावो विनाशी अजन्यः । विनाश्यभावत्वं
प्रागभावत्वम् । उत्पत्तेः प्राक् कारणे कार्यस्याभावः
प्रागभावः। घटो भविष्यति ।