This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 73
 
योऽर्थः तत्त्वत: प्रमीयते तत्प्रमेयम् । यथा घटपटादि
सर्वं जगत्प्रमेयम् । "आत्मशरीरेन्द्रियार्थबुद्धिमनः
lliwodi ai front Inno प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् ।
 
न्या. सू. 1/1/9. प्रमाविषयः प्रमेयमिति -
न्या. सा. ।
 
TR15
 
प्रयोजनम्
 
TESTER
 
पृथिवी
 
परमात्मा
 
परमाणुः
 
पीतः
 
htey - Purpose, Motive
 
पृथक्त्वम्
 
"यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्" न्या. सू.
1/1/24 । यमर्थमाप्तव्यं हातव्यं बाध्यवसाय
तदाप्तिहानोपायमनुतिष्ठति प्रयोजनं तद्वेदितव्यम् ।
प्रयोजनत्वञ्च प्रवृत्तिहेत्विच्छाविषयत्वम्।
 
TIST
 
avienone
 
Earth
 
समवायेन गन्धवती पृथिवी । पृथिवीत्वसामान्यवती
पृथिवी ।
 
The supreme self
 
समवायेन नित्यज्ञानवान् । जगज्जननकर्त्ता ।
 
Kovinorine
 
Atom
 
निरवयव: क्रियावान् परमाणुः। "जालमध्यगते भानौ
यत् सूक्ष्मं दृश्यते रजः । तस्य षष्ठतमो भागः
परमाणुः प्रकीर्त्तितः"।
 
Yellow Colour
 
हरिद्रावर्णविशेषः।
 
परिमाणम् nolleg- Measure, Quantity, Size गर
 
मानव्यवहाराऽसाधारणं कारणं परिमाणम् ।
तच्चतुर्विधम्.- अणु, महत्, दीर्घं ह्रस्वं चेति ।
 
Separateness, Severalty
 
पृथग्व्यवहारासाधारणं कारणं पृथक्त्वम् ।