This page has not been fully proofread.

72 न्यायपारिभाषिकशब्दावली
 
परीक्षा
 
पदार्थः
 
-
 
फीकी
 
STRIFE
 
VESTE
 
nolisies
 
रा
 
प्रमाणम्
 
प्रमेयम्
 
हीजड
 
शिशुक
 
करणतायाञ्च विचक्षणैर्विचारिता ॥ सम्बन्ध-
भासनम् का. 74. निरूप्यत्वसम्बन्धेन अभाव
प्रतियोगितायां, आधेयता अधिकरणतायां
अवच्छेदकत्वञ्च प्रतियोगितायां विद्यते. व्या. पं.
मा. वं. टी. भू. ।
 
-
 
Analysis
 
लक्षितस्य लक्षणमुपपद्यते न वेति विचार: ।
- Category
 
अभिधेयत्वं - शब्दशक्यत्वं पदार्थसामान्यलक्षणम् ।
intपदाभिधेयः (त. दी.) । स च "जात्याकृतिव्यक्तयः
पदार्थ:" न्या. सू. 2/2/68। यथा घटमानयेत्यादौ
घटपदाभिधेयः। नव्यास्तु जातिव्यक्त्योरेव (जाति-
विशिष्टव्यक्तौ), एकशक्तिप्राप्त्यर्थ सौत्रमेक-
वचनम् (श. श. प्र ) । आकृतिपदं तु जाति-
व्यक्त्योः समवायायात्मकसंसर्गपरत्वमेव । वृत्ति-
ज्ञानाधीनपदजन्यप्रतीतिविषयत्वं पदार्थत्वम् ।
- Means of true knowledge,
 
Instrument of valid exprience
Instrument of knowledge
प्रमाकरणम् । प्रमाता येनार्थं प्रमिणोति तत् प्रमाणम् ।
"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि"
प्रमीयते अनेन इति करणव्युत्पत्त्या प्रमासाधन-
मित्यर्थः। सम्यगनुभवसाधनं प्रमाणम् - न्या. सा.
Object of valid knowledge, Object
of the cognition, Knowables