This page has not been fully proofread.

70 न्यायपारिभाषिकशब्दावली
 
निरर्थकम्
 
03
 
निरनुयोज्यांनुयोगः
 
न्यूनम्
 
न्यूनवाकरपर्याप्तिः
 
-
 
-
 
-
 
Ismai
 
न्या. सा. प. पञ्चि ।
The Meaningless
 
वर्णक्रमनिर्देशवद् निरर्थकम् । न्या. सू. 5/2/8.
अवाचकपदं प्रयुञ्जानस्य वादिनो निरर्थकं न
निग्रहस्थानं भवति – ता. र. पृ० - 229 ।
 
o non con
Censuring the non- censurable
अनिग्रहस्थाने निग्रहस्थानाभियोगे निरनुयोज्यानुयोगः
न्या. सू. 5/2/22. अतन्निग्रहसम्प्राप्तं तन्निग्रह-
निमित्ततः । निगृह्णतो निग्रहः स्यादचोद्यस्या-
नुयोगतः। ता. र. का. - 19।
 
Saying too little
 
-
 
हीनमन्यतमेनाप्यवयवेन न्यूनम् - न्या. सू. 5/2/
12 । आत्मसिद्धान्तसिद्धेषु वादाङ्गावयवादिषु ।
एकस्यावचने प्राहुरन्यूनं न्यूननिग्रहम् ॥ ता. र.
 
का - 10 ।
 
Paryapti that puts a cheek on less
objects
 
साध्यतावच्छेदकतापर्य्याप्त्यधिकरणधर्माव-
च्छिन्नत्वमिति वा साध्यतावच्छेदकतात्वावच्छिन्न-
प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपा-
वच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्व-
मिति वा, स्वावच्छेदकताप्रतियोगिकपर्याप्त्य-
नुयोगितावच्छेदकत्वसम्बन्धेन साध्यतावच्छेद-
कतात्वावच्छिन्प्रतियोगिताकपर्याप्त्यनुयोगिता-
वच्छेदकरूपवृत्तित्वमिति वा साध्यतावच्छेदक-
तान्यूनवारकपर्याप्तिनिवेश प्रकारो विज्ञेयः । तर्क.
सं. सर्व. पृ० - 41। साध्यतानिरूपितसंसर्गता-
-