This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

I heartily resort to the Great Dancer Shiva residing in

the holy place Chidambaram. He is without birth. The

Earth itself is his chariot. The great serpent, Vasuki is his

bow-string (or is his sacred thread). The golden-peaked

Meru is his bow. In his hands shines a deer, a big sword

and an axe. He wields a damaru (small drum) which has

the colour of lovely Kumkuma. Mukunda i.e. Vishnu

himself is his arrow. He effectively grants the desire to

those who salute him. The multitude of Vedic texts are

his horses (or mind). The incomparable god accompanied

by Chandika has quickly destroyed the cities of Demon

Tripura. (8).
 

 
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं

ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम्

उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं

पतञ्जलिनुतं प्रणवपञ्ञरशुकं परचिदम्बरनटं हृदि भजे
 

 
हरं त्रिपुरभञ्जनमित्येवं प्रणवसञ्चितनिधेः प्रणवविषयतयोपासनं यथा

कर्तव्यं तथा दर्शितं नटराजस्वरूपविषये अधुना सर्वसामान्यशङ्कर-

स्वरूपविषयकं प्रणवार्थतयोपासनं प्रतिपादयति - अनङ्गेति । अनङ्गस्य

कामदेवस्य परिपन्थिनं वैरिणम्। अजं जन्मरहितम्। क्षितिधुरन्धरं

क्षितिभारधारकम्। अखिलं लोकमलमत्यर्थं करुणयन्तं सर्वजनेषु

परमकृपालुम् । ज्वलन्तम् अनलमग्निं दधातीति दधतम् । अन्धकरिपुम् -

अन्धकनाम्नोऽसुरस्य हन्तारम् । सततमिन्द्रमुखैरिन्द्रप्रभृतिभिः
 
29