This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
I heartily resort to the Great Dancer Shiva residing in
the holy place Chidambaram. He is without birth. The
Earth itself is his chariot. The great serpent, Vasuki is his
bow-string (or is his sacred thread). The golden-peaked
Meru is his bow. In his hands shines a deer, a big sword
and an axe. He wields a damaru (small drum) which has
the colour of lovely Kumkuma. Mukunda i.e. Vishnu
himself is his arrow. He effectively grants the desire to
those who salute him. The multitude of Vedic texts are
his horses (or mind). The incomparable god accompanied
by Chandika has quickly destroyed the cities of Demon
Tripura. (8).
 
अनगपरिपन्थिनमजं क्षितिधुरन्धरमलं करुणयन्तमखिलं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम् ।
उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषं
पतञ्जलिनुतं प्रणवपञ्ञरशुकं परचिदम्बरनटं हृदि भजे ॥ ९
 
हरं त्रिपुरभञ्जनमित्येवं प्रणवसञ्चितनिधेः प्रणवविषयतयोपासनं यथा
कर्तव्यं तथा दर्शितं नटराजस्वरूपविषये अधुना सर्वसामान्यशङ्कर-
स्वरूपविषयकं प्रणवार्थतयोपासनं प्रतिपादयति - अनङ्गेति । अनङ्गस्य
कामदेवस्य परिपन्थिनं वैरिणम्। अजं जन्मरहितम्। क्षितिधुरन्धरं
क्षितिभारधारकम्। अखिलं लोकमलमत्यर्थं करुणयन्तं सर्वजनेषु
परमकृपालुम् । ज्वलन्तम् अनलमग्निं दधातीति दधतम् । अन्धकरिपुम् -
अन्धकनाम्नोऽसुरस्य हन्तारम् । सततमिन्द्रमुखैरिन्द्रप्रभृतिभिः
 
29