This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्

सनन्दनाम्न ऋषेर्वरदम् । शमितं शं कल्याणमितं प्राप्तं शिवम् । इन्दुर्वदने
शिरसि यस्य तम् । इन्दुवदानन्ददं वदनं यस्येति वा । परचिदम्बरनटं हृदि
भजे
 
ब्रह्मपक्षे - परमक्षरात् परतः परम् । सुरवरम् । सुरैर्वियमाणत्वात्
सुष्ठु रान्ति यज्ञादाविति सुरास्तेषां वररूपत्वाद्वा । पुरहरं
जाग्रदादिपुरत्रयहरम् । पश्यन्तीति पशवः तेषां पतिं सर्वदर्शिनं पशुपतिम्
विघ्नहननो दन्तिमुखः। देवसेनानीः - परमार्थमार्गप्रदर्शकः षण्मुखः
षडङ्गवेदो वा । यज्ञादिप्रवर्तकः वेदशास्त्रप्रवर्तकश्च तम् । मृडं मृडनात्
कनकपिङ्ग्ङ्गलजटं हिरण्यगर्भरूपेण स्थितम् । सनकेत्यादि व्याख्यातम्
शोभनमनोगम्यत्वात्सुमनसम्। शुद्धत्वाद् हिमरुचिम्।
असङ्गमनोगम्यत्वाद् असङ्गमनसम्।संसारजलधि-
जन्माऽ विद्याकामकर्मादिगरलं
 
। शुद्धत्वाद्
 
हिमरुचिम्
 

 
संसारजलधि-
कवलयन्तं नाशयन्तम् । 'न

त्वत्समोऽस्ती'त्युक्तेरतुलम् । आनन्दादिगुणनिधिम् । तानन्यत्र विषये
निदधातीति वा । सनन्दवरदम् । सनन्दवरदम्। शं मङ्गलस्वरूपमितं प्राप्तम्
इन्दुवदानन्ददं वदनं मुखं स्वरूपं यस्य तम् । परचिदम्बरनटं हृदि भजे
 
11
 
असगमनसम् ।
कवलयन्तं

 
भगवान शंकर का शील स्वभाव भी अतिविशाल हैं। वे परम सुरवर
महादेव तो हैं ही। त्रिपुर रूपी तापत्रय का हरण कर पाशबद्ध जीवरूपी
पशुओं के पालनकर्ता पति भी हैं। कार्तिकेय तथा गणेश के जन्मदाता
होने पर भी असंग चित्त हैं सकल सुखकारी मृड हैं। सुवर्णवर्ण पीत
जटाधारी हैं एवं सनकादिरूप कमल के सूर्य हैं । सब के प्रति
स्निग्धभाव सौमनस्य रखते हैं, तभी तो सुमना, सागरमन्थन से उत्पन्न
अतिभयानक हलाहल को पी गये थे। हिम के समान धवलवर्ण, गुणों