This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

। मुकुन्दः किल प्रद्युम्नापहरणसमनन्तरं पुत्रार्थं शङ्करमतोषयत् । ततश्च

साम्बशिवः प्रसन्नः पुत्रार्थं वरं ददौ। तस्य पुत्रस्य नाम साम्ब इति प्रसिद्धम्

। एवं त्रिपुरतारकाद्युत्पातसमये सुरवृन्दादिस्तुतत्वमपि । अहिकुण्डलधरम्

। कर्णयोः सर्पकुण्डलधारिणम्। तथा चाहीनामपि महीयस्त्वमीश्वरश्चकार ।

घोराहिधारणेऽप्यकम्पम् । भयरहितम् । स्वावस्थाप्रच्युतिरहितं वा ।

अनुकम्पितरतिम् । अनुकम्पितेषु भक्तेषु रतिर्यस्य अनुकम्पितान्तं रतिर्यत्र

वा तम् । अनुकम्पिता रतिः कामपत्नी पार्वतीविवाहसमये

कामपुनःशरीरत्वाय येन तमिति वा । अनुकम्पितमनुकम्पनं भावे क्तः तत्र

रतिर्यस्य तमिति वा । सुजनमङ्गलनिधिं -सुजनानां सतां यानि

मङ्गलानि सम्भावितानि तेषां निधिं सकलमङ्गलास्पदं शिवरूपत्वात् ।

सुजनानां मङ्गलं निदधातीति वा। सुजनमङ्गलकारिणमित्यर्थः। गजहरम्

। गजो गजासुरः । तस्य हन्तारम् । गजासुरं हत्वा तदीयं चर्म दधार

भगवान् शङ्कर इति । तत्रापि कृपैव मूलमिति द्रष्टव्यम् । पशुपतिम् ।

पशूनां जीवानां पाशबद्धानां पतिं रक्षकमिति करुणाऽत्रापि सूच्यते ।

धनञ्जयनुतं - तपस्यता धनञ्जयेन पार्थेन स्तुतं यतश्च पाशुपतास्त्र-

प्राप्तिरर्जुनस्याभवदिति कृपावत्त्वमन्त्रापि । सर्वं संगृह्याह
-
प्रणतरञ्जनपरम् । प्रणतानां रञ्जनमानन्दापादनमेव परं यस्य स तथाविधं

परचिदम्बरनटमहं भजे ।
 
-
 

 
ब्रह्मपक्षे तु :- अचिन्त्यं मनोऽविषयतवाद् । अलीति। गल अदने ।

गलति अत्ति अनेन प्रलयकाले सर्वं जगदिति गलः। स चालिवृन्दरुचिः

कृष्णवर्णस्तेन बन्धुरः । तमोगुणरूपः । अजामेकां लोहितशुक्लकृष्णामिति

श्रुतेः । 'प्रबलतमसे तत्संहारे हराय नमो नम' इति च गन्धर्वराजः ।

कुरितेति। रक्षणकाले सत्त्वगुणावच्छेदात् । उक्तश्रुतीतौ शुक्लेत्यनेन
 
21