This page has not been fully proofread.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 
हैं। चिदम्बरस्थ उन नटराज भगवान का हम भजन करते हैं ॥ ४ ॥
 
I heartily resort to the Great Dancer, Shiva, residing in
the holy place, Chidambaram. The tiny bells attached to
his bracelets which are shining with innumerable gems of
nine kinds are making sweet jingling sound. The dancing
movements of his feet are accompanied by the drum in
the hands of Mukunda (Vishnu) and Vidhi (Brahmadeva)
making rhythmic sound. He is closely surrounded by
Vishnu, riding a chariot to which a bird (Garuda) is
yoked, by Kartikeya, riding a chariot to which a peacock
is yoked, by a troupe of Gana-s consisting of Srngi, Riti,
Bhrngi etc. headed by Nandi. Prominent sages like
Sananda and Sanaka are saluting his feet. (4).
 
अनन्तमहसं त्रिदशवन्यचरणं मुनिहृदन्तरवसन्तममलम्
कबन्धवियदिन्द्ववनिगन्धवहवनिमखबन्धुरविमञ्जुवपुषम् ।
अनन्तविभवं त्रिजगदन्तरमणि त्रिनयनं त्रिपुरखण्डनपरम्
सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भजे ॥५
 
एवं चतुर्भिर्नटराजस्य नटनं तत्फलभूततद्धेतुं तदुपासनं च
निरूप्याधुना भगवन्तमष्टमूर्तिरूपेण तथाध्येयत्वाय स्तौति - अनन्तेति ।
अनन्तम् आद्यन्तरहितं महस्तेजो यस्य तम् । त्रिदशवन्धचरणं
त्रिदशैर्देवैर्वन्द्यौ चरणौ यस्य तम् । मुनिहृदन्तरवसन्तं - मुनीनां हृदन्तरे
हृदयमध्ये वसन्तं निवसन्तम् । यद्वा मुनिहृदये कुसुमोल्लासिवसन्तर्तुरूपम् ।
अमलम् पापरहितम् । कबन्धेत्यादि अष्टमूर्तिमित्यर्थः । तत्र कबन्धो
 
17