This page has been fully proofread once and needs a second look.

चरणशृङ्गरहितम् नटराजस्तोत्रम्
 

यदा विषयीकुर्वन्ति तदाऽऽश्चर्यचकिता झलञ्झलरवं कुर्वन्तीय

'यदालोक्याह्लादं हृद इव निमज्यामृतमये' इति हि गन्धर्वराजः
.

अथवाऽनन्तनवनवरतिभिर्विलसन्ति
येऽभ्यासिनो नादाभ्यास-
धाम
 

परायणास्तेषां कट एव कटकोऽतिशयितः किङ्किणीशब्दो

झलञ्झलशब्दश्च श्रवणविषयो भवति यदीयः स तथा । 'कटः श्रोणी
णौ
द्वयोः पुंसि कलिज्जेऽतिशये शवे' इति मेदिनी । नादानुसन्धायिनां

किङ्किणीवीणाझर्झरमेघादिशब्दश्रवणं प्रसिद्धम् । किं च मुकुन्देति

मुकुन्दविधी-अकारोकारौ तदीयहस्तगतः - तदधीनः । मदं दलयतीति


मद्दलो मकारः
तल्लयध्वनयः 'तुरीयं ते
धाम
ध्वनिभिरवरुन्धानमणुभिरि'त्यत्रोक्ताः, धिमिद्धिमितं जगन्नर्तनाधिष्ठानपदं

परमधाम यस्य स तथा तम् । शकुन्तरथाद्या व्याख्यातास्ते निकटे यस्य

तेषां निकटो वा यस्तम् । ज्ञानिनामात्मत्वादतिनिकटः परमात्मा

अज्ञानिनामेव सोऽतिदूरे । तदुक्तम् -'तद्दूरे तद्वन्तिके' इति

अधिकारस्थानां प्रायोऽधिकारसमाप्तौ मोक्षप्राप्तिप्रसिद्धेः । एवंविधं

सनन्दादिवन्दितपदं परचिदम्बरनटमहं हृदि भजे
 

 
भगवान शंकरके ताण्डवनृत्य की शोभा तो अनिर्वचनीय ही है।

एक ओर अनेकानेक नव-नव रत्नों से शोभित कटक एवं झन-झन

आवाज करती हुई करधनी से आँखों को आनन्द पहुँचा रहे है तो दूसरी

ओर विष्णु एवं ब्रह्मा के हस्तगत ढोलक की धिम् धिम् आवाज से

कानों में मधु धारा वहा रहें हैं । ढोलक ध्वनि के ताल के अनुसार पांवसे

ताल ठोकते हुए आँख, कान और हृदय में उल्लास भर रहे हैं। तभी तो

विष्णु, कार्तिकेय, नन्दीश्वर, गजानन, भृंगी एवं रिटि आदि सभी

निकट खड़े हैं और झूम रहे हैं, सनक सनन्दादि बार-बार वन्दना कर रहे
 
16
 
हैं।