2022-09-29 15:40:36 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
दन्ताः स(विश्लथ)दन्ताः केशा :शाः (काश ) प्रसूनसङ्काशाः ।
 

नयनं तमसामयनं तथाऽपि चित्तं धनाङ्गनायत्तम् ॥ २९७ ॥
 

 
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला ।
 

यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति कुत्रचित् (बद्धवत् ) ॥ २९८ ॥
 

 
आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।
 

वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥ २९९ ॥
 

 
आशातुरगमारुह्य नित्यं धावति याचकः ।
 

न चार्तिः न श्रमो ह्यस्य न गतौ ना (वा) पि मन्दता ॥ ३०० ॥

 
प्रातः क्षालितलोचनः करतलोदञ्च पवित्राङ्कुरः
 

तत्तत्स्था नक्कृतत्रि.
 
.............[^*]॥ ३०१ ॥
 
........
 
............
 

 
अत्र मुद्रणसमये प्रमादतः पतितं श्लोकद्वयम् अधोमुद्रितं

४८ पृष्ठे १३श्लोकानन्तरं संयोज्य पठनीयम् -

लुब्धानां याचकश्शत्रुः मूर्खाणां न्यायबोधकः ।

जारिणीनां पतिश्शत्रुः चोराणां च निशाकरः ॥
 
८३
 

 
किं जन्मना भवति विप्रतया विना चे -
 

द्विद्वत्तया रहितया किमु विप्रजात्या ।

विद्वत्तयापि शमवर्जितया तया किं
 

किं वा शमेन हरिभक्तिविवर्जितेन ॥
 

 
---
 
* मद्रशासकीय हस्तलिखित कोश ( शागारस्थ D. 12050 मातृकामादाय प्रकाशित
मिदम् । तत्रैतावदेवोपलभ्यते ।