2022-09-29 15:36:29 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

८२
 
॥ मलयमारुतः ॥.
 
कण्ठादूर्ध्वं विनिर्यान्ति प्राणा याच्याञाक्षरैस्सह ।

ददामीत्यक्षरैर्दातुः पुनः श्रोत्राद्विशन्ति ते ॥ २८९ ॥
 

 
मीयतां कथमपीप्सितमेषां दीयतां द्रुतमयाचितमेव ।
तत् (त

तत् (तं
) धिगस्तु कलयन्नपि वाञ्छाम् अर्थिवागवसरं सहते यः ॥ २०० ॥
 

 
याचमानज (न) (न)मानसवृत्ते:तेः पूरणाय बत जन्म न यस्य ।

तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ २९१ ॥
 

 
जलधिजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।

पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि सज्जनकुलानि ॥ २९२ ॥
 

 
अप्रार्थितानि दुःखानि यथैवाऽऽयान्ति देहिनाम् ।

सुखान्यपि तथाऽऽयान्ति दैन्यमत्रातिरिच्यते ॥ २९३ ॥
 

 
नीचं नमन्ति नियमेन मृषा वदन्ति
 

भारं वहन्ति धनिनां वशगा भवन्ति ।

पूरं तरन्ति जलधेर्वियदुत्पतन्ति
 

प्रादेशकुक्षिपरिपूरणपारवश्यात् ॥ २९४ ॥
 

 
कृ (तृ )ष्णे कृष्णेऽपि ते शक्ति:तिः दु (ह) (दृ)ष्टा मर्त्येषु का कथा ।

त्रैलोक्यं(य) व्यापि यद्रूपं (तद्रूपं वामनीकृतम्) ॥ २९५ ॥
 

 
निष्की निष्कशतं शती दशशतं लक्षं सहस्राधिपः
 

लक्षेश:शः क्षितिपालतां क्षितिपतिश्श (श्च ) )केश्वरत्वं गतः ।
श (

श(
) केश:)क्रेशः पुनरिन्द्रतां शतमखश्शैवं पदं वाञ्छति
 

यक्षा (त्र्यक्षो) ब्रह्मपदं स वैष्णवपदं तृष्णावधिं को गतः ॥ २९.६॥