नराभरणम् /47
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="281">विद्या विवादाय धनं मदाय प्रज्ञाविशेषः परवञ्चनाय ।
मूर्खस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ २८१ ॥
</verse>
<verse lang="sa" text="A" n="282">त्यागिनां किं विचारेण दोषेष्वपि गुणेष्वपि ।
समं वर्षति पर्जन्यः सस्येष्वपि तृणेष्वपि ॥ २८२ ॥
</verse>
<verse lang="sa" text="A" n="283">वने कलापी गगने च मेघः सरस्सु पद्मं दिवि तिग्मभानुः ।
चन्द्रोऽन्तरिक्षे कुमुदं सरस्यां दूरेऽपि मैत्री खलु सज्जनानाम् ॥ २८३ ॥
</verse>
<verse lang="sa" text="A" n="284">गावो भूयः पशून् पाति(न्ति) रणे भीता नृपानपि ।
तृणमेव परं मन्ये नरादनुपकारिणः ॥ २८४ ॥
</verse>
<verse lang="sa" text="A" n="285">दिशवनहरिणीभ्यो वंशकारण्डवीभ्यः
कबलमुपल(म्) कोटिच्छन्नमूलं कुशानाम् ।
शु(श)कयुवतिकपोलापाण्डुताम्बूलवल्ली-
दलद(म)रुणनखात्रैः पाटिता(तं) वा वधूभ्यः ॥ २८५ ॥
</verse>
<verse lang="sa" text="A" n="286">कर्णौ जनन्यः प्रविशालयेयुः
विशालयेदक्षियुगं च काचित् ।
प्रकाममभ्यस्य तु नाम विद्यां
सौजन्यमभ्यासवशाद(शेन)लभ्यम् ॥ २८६ ॥
</verse>
<verse lang="sa" text="A" n="287">तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयेदिति ॥ २८७ ॥
</verse>
<verse lang="sa" text="A" n="288">याचना हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि ।
सद्य एव भगवानपि विष्णुः वामनो भवति याचितुमिच्छन् ॥ २८८ ॥</verse>
</page>
<verse lang="sa" text="A" n="281">विद्या विवादाय धनं मदाय प्रज्ञाविशेषः परवञ्चनाय ।
मूर्खस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ २८१ ॥
<verse lang="sa" text="A" n="282">त्यागिनां किं विचारेण दोषेष्वपि गुणेष्वपि ।
समं वर्षति पर्जन्यः सस्येष्वपि तृणेष्वपि ॥ २८२ ॥
<verse lang="sa" text="A" n="283">वने कलापी गगने च मेघः सरस्सु पद्मं दिवि तिग्मभानुः ।
चन्द्रोऽन्तरिक्षे कुमुदं सरस्यां दूरेऽपि मैत्री खलु सज्जनानाम् ॥ २८३ ॥
<verse lang="sa" text="A" n="284">गावो भूयः पशून् पाति(न्ति) रणे भीता नृपानपि ।
तृणमेव परं मन्ये नरादनुपकारिणः ॥ २८४ ॥
<verse lang="sa" text="A" n="285">दिशवनहरिणीभ्यो वंशकारण्डवीभ्यः
कबलमुपल(म्) कोटिच्छन्नमूलं कुशानाम् ।
शु(श)कयुवतिकपोलापाण्डुताम्बूलवल्ली-
दलद(म)रुणनखात्रैः पाटिता(तं) वा वधूभ्यः ॥ २८५ ॥
<verse lang="sa" text="A" n="286">कर्णौ जनन्यः प्रविशालयेयुः
विशालयेदक्षियुगं च काचित् ।
प्रकाममभ्यस्य तु नाम विद्यां
सौजन्यमभ्यासवशाद(शेन)लभ्यम् ॥ २८६ ॥
<verse lang="sa" text="A" n="287">तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयेदिति ॥ २८७ ॥
<verse lang="sa" text="A" n="288">याचना हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि ।
सद्य एव भगवानपि विष्णुः वामनो भवति याचितुमिच्छन् ॥ २८८ ॥</verse>
</page>