नराभरणम् /46
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="273">न शोभते गुणः पुंसां स्वयं स्वगुणवर्णने ।
यथा सुखं कामिनीनां न स्वयं कुचमर्दने ॥ २७३ ॥
</verse>
<verse lang="sa" text="A" n="274">कोदण्डमिक्षुः कुसुमानि बाणः
मौर्वी च मत्ता मधुपालिरेव ।
तथापि कामोऽप्यरुधत्पुरारिं
विनाशकाले विपरीतबुद्धिः ॥ २७४ ॥
</verse>
<verse lang="sa" text="A" n="275">मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।
अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥ २७५ ॥
</verse>
<verse lang="sa" text="A" n="276">कालस्समविषमकरः कालस्सम्मानपरिभवकरः[^१] ।
कालः करोति पुरुषं दातारं याचितारं च ॥ २७६ ॥
</verse>
<verse lang="sa" text="A" n="277">यथा वृथा दानविहीनसम्पत् यथा वृथा साक्षिविहीनसंसत् ।
यथा वृथा (ज्ञा?)नविहीनधर्मः तथा वृथा वेदविहीनविप्रः ॥ २७७ ॥
</verse>
<verse lang="sa" text="A" n="278">नास्ति विप्रसमं वीर्यं नास्ति व्याधिसमो रिपुः ।
न चापत्यसमः स्निग्धो नास्ति दैवात्परं बलम् ॥ २७८ ॥
</verse>
<verse lang="sa" text="A" n="279">आगतव्ययशीलस्य कृशत्वमतिशोभते ।
द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ २७९ ॥
</verse>
<verse lang="sa" text="A" n="280">अस्तीत्येव कृषिं कुर्यात् अस्ति नास्तीति वाणिजम् ।
नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥ २८० ॥
</verse>
<ignore lang="sa">---
</ignore>
<footnote lang="sa" text="A" mark="१. ">अत्र वृत्तभङ्गः । 'परिभवसम्मानकारकः कालः' इति क्वचिन्मुद्रिते ग्रन्थे
समीचीनः पाठः ।</footnote>
</page>
<verse lang="sa" text="A" n="273">न शोभते गुणः पुंसां स्वयं स्वगुणवर्णने ।
यथा सुखं कामिनीनां न स्वयं कुचमर्दने ॥ २७३ ॥
<verse lang="sa" text="A" n="274">कोदण्डमिक्षुः कुसुमानि बाणः
मौर्वी च मत्ता मधुपालिरेव ।
तथापि कामोऽप्यरुधत्पुरारिं
विनाशकाले विपरीतबुद्धिः ॥ २७४ ॥
<verse lang="sa" text="A" n="275">मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।
अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥ २७५ ॥
<verse lang="sa" text="A" n="276">कालस्समविषमकरः कालस्सम्मानपरिभवकरः[^१] ।
कालः करोति पुरुषं दातारं याचितारं च ॥ २७६ ॥
<verse lang="sa" text="A" n="277">यथा वृथा दानविहीनसम्पत् यथा वृथा साक्षिविहीनसंसत् ।
यथा वृथा (ज्ञा?)नविहीनधर्मः तथा वृथा वेदविहीनविप्रः ॥ २७७ ॥
<verse lang="sa" text="A" n="278">नास्ति विप्रसमं वीर्यं नास्ति व्याधिसमो रिपुः ।
न चापत्यसमः स्निग्धो नास्ति दैवात्परं बलम् ॥ २७८ ॥
<verse lang="sa" text="A" n="279">आगतव्ययशीलस्य कृशत्वमतिशोभते ।
द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ २७९ ॥
<verse lang="sa" text="A" n="280">अस्तीत्येव कृषिं कुर्यात् अस्ति नास्तीति वाणिजम् ।
नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥ २८० ॥
<ignore lang="sa">---
<footnote lang="sa" text="A" mark="१
समीचीनः पाठः ।</footnote>
</page>