2022-09-29 15:08:40 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

८०
 
॥ मलयमारुतः ॥
 
न शोभते गुणः पुंसां स्वयं स्वगुणवर्णने ।
 

यथा सुखं कामिनीनां न स्वयं कुचमर्दने ॥ २७३ ॥
 

 
कोदण्डमिक्षुः कुसुमानि बाणः
 

मौर्वी च मत्ता मधुपालिरेव ।
 

तथापि कामोऽप्यरुधत्पुरारिं
 

विनाशकाले विपरीतबुद्धिः ॥ २७४ ॥
 

 
मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।

अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥ २७५ ॥
 

 
कालस्समविषमकरः कालस्सम्मानपरिभवकरः
[^१] ।
कालः करोति पुरुषं दातारं याचितारं च ॥ २७६ ॥
 

 
यथा वृथा दानविहीनसम्पत् यथा वृथा साक्षिविहीनसंसत् ।
 

यथा वृथा (ज्ञा? ) नविहीनधर्मः तथा वृथा वेदविहीनविप्रः ॥ २७७ ॥
 

 
नास्ति विप्रसमं वीर्यं नास्ति व्याधिसमो रिपुः ।
 

न चापत्यसमः स्निग्धो नास्ति दैवात्परं बलम् ॥ २७८ ॥
 

 
आगतव्ययशीलस्य कृशत्वमतिशोभते ।

द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥ २७९ ॥
 

 
अस्तीत्येव कृषिषिं कुर्यात् अस्ति नास्तीति वाणिजम् ।

नास्तीत्येव ऋणं दद्यात् नाहमस्मीति साहसम् ॥ २८० ॥
 

 
१. अत्र वृत्तभङ्गः । 'परिभवसम्मानकारकः कालः' इति क्वचिन्मुद्रिते ग्रन्थे

समीचीनः पाठः ।