2022-09-29 15:05:40 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
का विद्या कवितां विनाऽर्थिनि जने त्यागं विना श्रीश्च का
 

कस्सूनुर्विनयं विना कुलवधूः का कान्तभक्तितिं विना ।

को धर्म:मः कृपया विना नरपतिः को नाम नीतिं विना
 

को भोगो रमणीं विना क्षितितले किं नर्म कीर्तितिं विना ॥ २६७ ॥
 

 
कवित्वे वादित्वं कनककुसुमे सौभग (रभ) गुण:
 
णः
धनित्वे दातृत्वं लिकुचफलमात्रे मधुरता ।
 

कुलीने सौजन्यं मृगमदरसे रागरचना
 

प्रभुत्वे विद्वत्त्वं परभृतमुखे मानुषवचः ॥ २६८ ॥
 

 
प्रभुर्विवेकी प्रमदा सुशीला
 

तुरङ्गमश्शस्त्रनिपातधीरः ।
 

विद्वान् विरागी धनिकः प्रदाता
 

पञ्चैव रक्तानि भवन्ति लोके ॥ २६९ ॥
 

 
मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनर्विप्रता
 

विप्रत्वे बहुविद्यता न सुलभा विद्यावतोऽर्थज्ञता ।
 

अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता
 

लोकज्ञस्य समस्तशास्त्रविदुषो धर्मे मतिर्दुर्लभा ॥ २७० ॥
 

 
अश्वश्शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।

पुरुषविशेषप्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ २७१ ॥
 
७९
 

 
श्वा यद्दशति मनुष्यान् न च तं मनुजाः प्रतिदशन्ति ।

यद्याक्रोशति नीचः न च तं वदतीह सज्जनः किंचित् ॥ २७२ ॥