This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa" text="A" n="259">
ग्रहणसमयवेला (प्रविश झटिति गेहं) मा बहिस्तिष्ठ बाले

ग्रहणसमयवेला वर्तते शीतरश्मेः ।

तव मुखमकलङ्कं वीक्ष्य राहुश्च नूनं

ग्रसति तव मुखेन्दुं चन्द्रबिम्बं विहाय ॥ २५९ ॥
 
</verse>
<verse lang="sa" text="A" n="260">
जाता लता हि शैले जातु लतायां न जायते शैलः ।

सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ २६० ॥
 
</verse>
<verse lang="sa" text="A" n="261">
इन्दिन्दिरो मरन्दे विमुखो यदि किन्नु मधुनि माहात्म्यम् ।

रसिको वाञ्छति नो चेत् .... धरबिम्बमस्य को भूमा (?) ॥ २६१ ॥
 
</verse>
<verse lang="sa" text="A" n="262">
अप्यखिलालङ्कारानाकलयन्तोऽपि रसविदश्चित्रम् ।

कलयन्ति सरसकाव्ये नालङ्कारं[^]१ कदाचिदपि ॥ २६२ ॥
 
</verse>
<verse lang="sa" text="A" n="263">
काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं

सा तन्मूले समयमलिखव्यालमस्योपरिष्टात् ।

गौरीकान्तं पवनतनयं चम्पकं चास्य भावं

पृच्छत्यग्रे सदसि विदुषां मल्लिनाथः कवीन्द्रः ॥ २६३ ॥
 
</verse>
<verse lang="sa" text="A" n="264">
शुनां च पिशुनानां च परवेश्मप्रवेशिनाम् ।

प्रयोजनं न जानीमः पात्राणां दूषणाहते ॥ २६४ ॥
 
</verse>
<verse lang="sa" text="A" n="265">
जीवनग्रहणे नम्राः गृहीत्वा पुनरुत्थिताः ।

किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥ २६५ ॥
 
</verse>
<verse lang="sa" text="A" n="266">
यथा ग्रामविशुद्ध्यर्थं सूकरः परिकल्पितः ।

साधुपापविशुद्ध्यर्थं दुर्जनः परिकल्पितः ॥ २६६ ॥
 
</verse>
<ignore lang="sa">
---
 
</ignore>
<footnote lang="sa" text="A" mark="
. ">न अलंबुद्धिमित्यर्थः ।</footnote>
</page>