2022-09-29 14:46:03 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
असज्जनेन संसर्गादसत्तां यान्ति साधवः ।
 

मधुरं शीतलं तोयं पावकं प्राप्य तप्यते ॥ २४४ ॥
 

 
दुर्जनभृशसंसर्गात् साधुजनस्तस्य दोषमायाति ।
 

दशमुखकृतापराधात् अब्धिर्द्धः शिलाभरैः कीशैः ॥ २४५ ॥
 

 
न स्थातव्यं न गन्तव्यं (क्षणमप्यधमैस्सह) ।
 

पयोsपि शौण्डिनीहस्ते वारुणीत्यभिधीयते ॥ २४६ ॥
 

 
कस्तूरिकां तृणभुजामटवीमृगाणां
 

निक्षिप्य ना (भिषु चकार) च तान्वधार्हान् ।

मूढो विधिस्सकलदुर्जनसङ्घजिह्वा-

मूलेषु निक्षिपति चेत्सकलोपकारः ॥ २४७ ॥
 

 
खलानामलकानां च धृतानां मूर्ध्नि भीरुभिः ।
 

उपर्युपरि संस्कारात् भूयो भवति वक्रता ॥ २४८ ॥
 
स्

 
खलजिह्वा च नौका च प्रतिकूलप्रवर्तिनी ।
 

प्रतार ( णा )य लोकस्य दारुणा केन निर्मिता ॥ २४९ ॥
 

 
विषधरतोऽप्यतिविषमः
 

खल इति न मृषा वदन्ति सन्तोऽपि ।
 

यदयं नकुलद्वेषी
 

सकुलद्वेषी पुनः पिशुनः ॥ २५० ॥
 

 
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।

उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ २५१ ॥