This page has not been fully proofread.

॥ नराभरणम् ॥
 
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धतैर्जलैः ।
गन्धलेपक्षयकरं शौच कुर्यादतन्द्रितः ॥ २३५ ॥
 
अपि सहवसतामसतां जलरुह (जल) वद्भवत्य संश्लेषः ।
दूरेऽपि सतां वसतां (प्रीतिः कुमु) देन्दुवद्भाति ॥ २३६ ॥
 
गर्जति शरदि न वर्षति वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ २३७ ॥
 
अपेक्षन्ते न च स्नेहं न पात्र न दशान्तरम् ।
सदालोकहितासक्तया रत्नदीपा इवोत्तमाः ॥ २३८ ॥
 
( यन्मनीषिपदाम्भोजरज:) कणपवित्रितम् ।
तदेव भवनं नो चेद्भकारस्तत्र लुप्यते ॥ २३९ ॥
 
लोकस्तु लोकतामेति यत्र तिष्ठ (ति) (साधवः) ।
तैर्विहीने सभामध्ये लकारस्तत्र लुप्यते ॥ २४० ॥
 
उन्मत्त कण्टकिफलप्रतियोगिबुद्धया
 
वैरं वृथैव कुरुषे पनसेन साकम् ।
सन्तो हसन्ति न भजन्ति भजन्ति चेत्त्वां
 
भ्रान्ता भवन्ति सहसेति जगत्प्रसिद्धिः ॥ २४१ ॥
 
सुजन व्यजनं मन्ये महावंशसमुद्भवम् ।
 
स्वपरिभ्रमणेनैव तापं हरति देहिनाम् ॥ २४२ ॥
 
गुणलक्षं परित्यज्य दोषं गृह्णाति दुर्जनः ।
 
घेनोः पयोधरस्थोऽपि गोपिडो लोहिताशनः ॥ २४३ ॥