2022-09-28 16:42:27 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

७४
 
॥ मलयमारुतः ॥
 
ततोऽभिवादयेद्विप्रान् श्रोत्रियांश्च गुरूनपि ।

सायं प्रातश्च होतव्यं कर्तव्यञ्चात्मनो हितम् ॥ २२६ ॥
 

 
पाषण्डं पतितं व्रात्यं महापातकिनं शठम् ।
 

.... स्थं कृतघ्नं च नाभिवाद्येत्कदाचन ॥ २२७ ॥
 

 
कृताभिवादि (द)नं (पूर्व) यः पुनर्नाभिवादयेत् ।

स्मशाने जायते वृक्षः कङ्कगृध्रोपसेवितः ॥ २२८ ॥
 

 
प्रतिपत्पर्व षष्ठी च नवमी द्वादशी तथा ।
 

दन्तानां काष्ठसंयोगं प्रयत्नेन विवर्जितः (र्जयेत् ) ॥ २२९ ॥
 

 
खदिरश्च कदम्बश्च सोमबिल्वस्तथैव च ।

उदुम्बररुहश्चैव ये चान्ये पुण्यभूरुहः ॥ २३० ॥
 

 
एते प्रशस्ततरवः दन्तधावनकर्मणि ।

कण्टकीक्षीरवृक्षोत्थद्वादशाङ्गुलमव्रणम् ॥ २३१ ॥
 

 
कनिष्ठाङ्गुलिवत् स्थूलं पूर्वार्धकृतकुञ्चितम् ।

अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च ।

अपां द्वादशगण्डूषैः मुखशुद्धिर्भविष्यति ॥ २३२ ॥
 

 
मूत्रे सम्यक् पुरीषे तु दिवा कुर्यादुदङ्मुखः ।

दक्षिणाभिमुखो रात्रौ सन्ध्ययोरुभयोस्तथा ॥ २३३ ॥
 

 
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।

कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ २३४ ॥