This page has not been fully proofread.

७४
 
॥ मलयमारुतः ॥
 
ततोऽभिवादयेद्विप्रान् श्रोत्रियांश्च गुरूनपि ।
सायं प्रातश्च होतव्यं कर्तव्यञ्चात्मनो हितम् ॥ २२६ ॥
 
पाषण्डं पतितं व्रात्यं महापातकिनं शठम् ।
 
.... स्थं कृतघ्नं च नाभिवाद्येत्कदाचन ॥ २२७ ॥
 
कृताभिवादि (द)नं (पूर्व) यः पुनर्नाभिवादयेत् ।
स्मशाने जायते वृक्षः कङ्कगृध्रोपसेवितः ॥ २२८ ॥
 
प्रतिपत्पर्व षष्ठी च नवमी द्वादशी तथा ।
 
दन्तानां काष्ठसंयोगं प्रयत्नेन विवर्जितः (र्जयेत् ) ॥ २२९ ॥
 
खदिरश्च कदम्बश्च सोमबिल्वस्तथैव च ।
उदुम्बररुहश्चैव ये चान्ये पुण्यभूरुहः ॥ २३० ॥
 
एते प्रशस्ततरवः दन्तधावनकर्मणि ।
कण्टकीक्षीरवृक्षोत्थद्वादशाङ्गुलमव्रणम् ॥ २३१ ॥
 
कनिष्ठाङ्गुलिवत् स्थूलं पूर्वार्धकृतकुञ्चितम् ।
अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च ।
अपां द्वादशगण्डूषैः मुखशुद्धिर्भविष्यति ॥ २३२ ॥
 
मूत्रे सम्यक् पुरीषे तु दिवा कुर्यादुदमुखः ।
दक्षिणाभिमुखो रात्रौ सन्ध्ययोरुभयोस्तथा ॥ २३३ ॥
 
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदमुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ २३४ ॥