This page has not been fully proofread.

॥ नराभरणम् ॥
 
स्वानं कृत्वार्द्रशिरसि (सा?) विमूत्रं सृजते यदि ।
 
वृथा भवति तत्स्नानं पुनः स्नानेन शुष्यति ॥ १९६ ॥
 
रात्रौ भोजनकाले तु यदि दीपो विनश्यति ।
पाणिभ्यां पात्रमादाय गायत्रीं मनसा स्मरेत् ॥ १९७ ॥
 
एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ।
यद्येकोऽपि त्यजेदन्नं सर्वैरुच्छिष्टभोजनम् ॥ १९८ ॥
अग्निना भस्मना चैव स्तम्भेन च जलेन च ।
 
अद्वारेणैव मार्गेण पङ्क्तिक दोषो न विद्यते ॥ १९९ ॥
 
आपोशनमकृत्वा तु यश्चान्नं परिमर्दयेत् ।
मर्दितं चापि तच्चान्नममेध्यं मनुरब्रवीत् ॥ २०० ॥
 
आसने पादमारोप्य यो तेस द्विजाधमः ।
मुखेन धमते चान्नं तुल्यं गोमांसभक्षणम् ॥ २०१ ॥
 
सर्वतीर्थमयी भूमिस्सर्वरत्नसमन्विता ।
 
सर्वौषधिगुणोपेता किमर्थमुपलेपना ( नम्?) ॥ २०२ ॥
 
इन्द्रस्य वज्रेण हतो वृत्रासुरमहायशाः ।
 
मेदसा सर्वविच्छिन्नं तदर्थमुपलेपनम् ॥ २०३ ॥
 
चतुरश्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य तु ।
वैश्यस्य वर्तुळाकारं शूद्रस्याभ्युक्षणं तथा ॥ २०४ ॥
 
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव हि ।
मण्डलान्युपजीवन्ति तस्मात्कुर्वीत मण्डलम् ॥ २०५ ॥