This page has not been fully proofread.

॥ मलयमारुतः ॥
 
ज्ञानवृद्धास्तपोवृद्धाश्शीलवृद्धास्तथैव च ।
 
सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ १८८ ॥
 
श्रुत्वा वेदमने कशास्त्रपठनात् (नं?) किं तेन ज्ञानं विना (ज्ञानं विना तेन किं ?)
स्नानं तर्पणहोममप्यनुदिनं किं तेन दानं विना ।
 
गीता (त्वा?) राख (ग) मनेकशास्त्र (ताल ? ) गणनं किं तेन कण्ठं विना
ताम्बूलादि विभूषणै: (णं?) परिमलै: (ल: ?) किं तेन
 
काव्यं [कान्तां ? ] विना ॥ १८९ ॥
 
माषो नं (न?) माषद्रव्य : (व्यं?) स्यात्
 
सन्ध्यायामेव याचकः ( सन्ध्याचमनवाचक : १) ।
 
करान्तरस्थिता रेखा
 
माषास्ता: परिकीर्तिताः ॥ १९० ॥
 
गोकर्णाकृतिहस्तेन माषममजलं पिबेत् ।
 
तन्यूनमधिकं पीत्वा सुरापानसमं पिबेत् ( भवेत् ? ) ॥ १९१ ॥
 
शब्देनाप: पय: पीत्वा शब्देन घृतपायसम् ।
आपोशनं सोमपान सुरापानसमं भवेत् ॥ १९२ ॥
 
अतिथि: द्वारि तिष्ठेत आपो गृह्णाति यो नर ।
 
आपोशनं सुरापानमन्त्रं गोमांसभक्षणम् ॥ १९३ ॥
 
स्नाने दाने जपे होमे स्वाध्याये पितृतर्पणे ।
एकवस्त्रो द्विजः कुर्यात् तत्सर्वं निष्फलं भवेत् ॥ १९.४ ॥
 
स्नानवस्त्रेण यो विप्रः शरीरं परिमार्जयेत् ।
 
वृथा भवति तत्स्नानं पुनः स्नानेन शुध्यति ॥ १९५ ॥