This page has not been fully proofread.

॥ नराभरणम् ॥
 
मृद्विना मासशौचं स्यात्पक्षे होम: ( मं?) तु वर्जयेत् ।
 
उष्णोदकं सप्तरात्रं द्विजश्शूत्वानुयात् ॥ १८१ ॥
 
नैकः पन्थानमागच्छेत् न वसेद्धामन्दिरे ।
 
जनवास (-क्यं) च (न?) कर्तव्यं न स्त्रीवाक्यं कदाचन ॥ १८२ ॥
 
अन्नं मुक्तासुवर्णं द्रवगुणरहितास्वर्णपू (रू) पाश्च सूपाः
 
सामोदाश्शाकभेदाः फलगुडमिलिता: पायसम्.... ।
यावद्भोज्यं तदाज्यं दधि कठिनतरं नैकरूपास्त्वपूपाः
 
भुज्यन्ते भूसुरौघैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ॥ १८३ ॥
 
अन्नं किंशुकपुष्पपुलसदृशं पाषाणजालैर्युतं
 
धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।
आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी
 
६९
 
भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ॥ १८४ ॥
 
शाकैरनेकैर्नलभीमपाकैः सूपैरपूपैरमृतायमानैः ।
 
आज्यप्रवाहैश्च दधिप्रवाहैः ते भुञ्जते मानवपुण्यवन्तः ॥ १८५ ॥
 
खौ पुष्पं गुरौ दूर्वा भृगौ गोमयमेव च ।
भौमे भूमिं विनिक्षिप्य तैलाभ्यङ्गं समाचरेत् ॥ १८६ ॥
 
को देशः कुत्र पुर्या तव वसतिररे किं च गोत्रं च शाखा
का ते किं नाम सत्यं वद किमु पठितं वेदशास्त्रं च किन्नु ।
इत्थं पृष्टा धनाढ्यो वितरति च पुरः काचिकां (काकिणीं?) ब्राह्मणेभ्यो
हृष्टेभ्यस्सर्ववित्तं (वितरति हि भवान् ? ) दृष्टमात्रेण चित्रम् ॥ १८७ ॥