This page has not been fully proofread.

॥ नराभरणम् ॥
 
ईशस्य कण्ठलमोऽपि वासुकिर्वायुभोजनः ।
 
महतां स्थानमाश्रित्य फलं भाग्यानुसा ( रतः ?) ॥ १६७ ॥
 
सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे बुधैः ।
 
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १६८ ॥
 
त्वयि दातरि पृथ्वीश रणे वितरणेऽपि च ।
पुनर्देहीति वचनं न प्रत्यर्थिनि नार्थिनि ॥ १६९ ॥
 
सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा ।
पदमेकं न जानीषे वक्तुं नास्तीति याचके ॥ १७० ॥
 
राजन् दौवारिकादेव प्राप्तवानस्मि वारणम् ।
मदवारणमिच्छामि त्वत्तोऽहं पृथिवीपते ॥ १७१ ॥
 
साहित्यार्णव कर्णधार करुणापीयूषवारांनिधे
 
विद्वच्चा तकवारिवाह कमलापर्यङ्कपङ्केरुह ।
त्वां केनोपमिमीमहे त्रिजगति प्राप्तप्रकर्षैः गुणैः
 
तुल्यं ते नरसिंह पार्थिव वयं कुत्रापि न प्राप्नुमः ॥ १७२ ॥
 
चन्द्रस्येव तवोदयेन महती श्रीश्चन्द्रिका वर्धतां
 
(द्वे) ष्टारश्शलभीभवन्तु भवतः तीव्रप्रतापानले ।
त्वद्दोर्दण्डमहाभुजङ्गशिरसि स्थेयादनन्ता चिरं
 
दिङ्कारीकुचमण्डले तव यशःपूरो वि (sपि ) हारायताम् ॥ १७३॥