2022-09-25 04:40:32 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
अहिंसा प्रथमं पुष्पं द्वितीये (पुष्पमि ) न्द्रियनिग्रहम् (हः) ।

तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकम् ॥ १३ ()
 
० ॥
 
पञ्चमं शीलपुष्पं च षष्ठं कोपस्य निग्रहः ।
 

सप्तमं सत्यपुष्पं च अष्टमं विष्णुदर्शनम् ॥ १३१ ॥
 

 
मात्रा विहीनस्तु रसैर्विनष्टः पित्रा विहीनस्तु कलाविनष्टः ।
 

भ्रात्रा विहीनस्तु बलैर्विनष्टः दारैर्विहीनस्तु शरीरनष्टः ॥ १३२ ॥
 

 
सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
 

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ १३३ ॥
 

 
अद्यापि नोज्झति हरः किल कालकूट
 

कूर्मो बिभर्ति रणीं खलु पृष्ठभागे ।
 

अम्भोनिधिर्वहति दुस्सहबावाबावाग्नि-

मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १३४ ॥
 

 
बहवः फणिनो लोके भेकभक्षणतत्पराः ।
 

एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १३५ ॥
 

 
चन्द्रः क्षयी प्रकृतिवक्रतनुः कलङ्की
 

दोषाकरः स्फुरति मित्रविपत्तिकाले ।
 

हाहा तथापि शिरसा प्रियते हरेण
 

नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ १३६ ॥