2022-09-19 11:49:15 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
मातृहीनशिशुजीवनं वृथा शान्तिहीनतपसः फलं वृथा ।

कान्तिहीन नवयौवनं वृथा दन्तहीनरसभोजनं वृथा ॥ १०४ ॥
 

 
करानीतं पटानीतं स्त्रिया नीतं तथैव च ।

एरण्डपत्रैरानीतं देवतानां च नार्हति ॥ १०५ ॥
 

 
आरोग्यं भास्करादिच्छेत् श्रियमिच्छेद्धुताशनात् ।

ज्ञानं महेश्वरादिच्छेत् मोक्षमिच्छेज्जनार्दनात् ॥ १०६ ॥
 

 
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ १०७ ॥
 

 
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ।

दरिद्रता धीरतया विराजते कुरूपिता शीलतया विराजते ॥ १०८ ॥
 

 
हंसो न भाति बलिभोजन बृन्दमध्ये
 

गोमायुमण्डलगतो न विभाति सिंहः ।
 

जात्यो न भाति तुरगः खरयूथमध्ये
 

विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ १०९ ॥
 

 
काव्यैरुपहता वेदाः पुत्रा जामातृभिर्हताः ।
 

अश्वैरुपहता गावः पण्यस्त्रीभिः कुलाङ्गनाः ॥ ११० ॥
 

 
युक्तियुक्तमुपादेयं वचनं बालकादपि ।
 

अन्यद्दुष्टमिव त्याज्यमप्युक्तं पद्मजन्मना ॥ १११ ॥
 
५९
 

 
किंक्षणस्य कुतो विद्या किं (क) णस्य कुतो धनम् ।

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ॥ ११२ ॥