This page has not been fully proofread.

॥ नराभरणम् ॥
 
सद्वृत्तश्शुचिरङ्कवल्कलघरस्स्नातोद्गतस्सागरात्
प्रोञ्छन् ध्वान्तमघः करैर्द्विजपतिः देवानपि प्रीणयन् ।
यत्कोकान् रमणीभिरेष रहयन्न (त्यु ?) त्काननेनैनसा
 
प्राप्नोति स्वकलावि (यो) गमहता (मथवा ?) दोषो
 
बलीयान्गुण: ( णात्) ॥ ८५ ॥
 
अखण्डितं च क्रमुकं चूर्ण तु रसवर्जितम् ।
भूमौ निपतितं पत्रं शकस्यापि श्रियं हरेत् ॥ ८६ ॥
 
अनिधाय मुखे पत्रं प्रगे खादति यो नरः ।
सप्तजन्मदरिद्रत्वमन्ते विष्णुस्थितिश्च न ॥ ८७ ॥
 
श्रीमतो भिक्षुकस्यापि हृद्यं वैवाहिकं गृहम् ।
 
क्षीरार्णवे हरिश्शेते हरश्शेते महोदधौ (हिमालये?) ॥ ८८ ॥
 
यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैस्सर्वस्य कटुरेव सः ॥ ८९ ॥
 
परैरालिङ्गिता यान्ति प्रस्खलन्ति पदे पदे ।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ९० ॥
 
दुर्जनस्सज्जनात्पूर्वं पूज्यतां यातु तेन किम् ।
गुदं प्रक्षालनात्पूर्वमाननादधिकं किमु ॥ ९१ ॥
 
लुब्धस्य वित्तं रणशूरशस्त्रं पतिव्रतायाः कुचकुम्भमध्यम् ।
व्याघ्रस्य चर्म शबरी (चमरं ?) मृगाणामेतानि (?) दत्तं (दग्धं ?)
 
५७
 
मरणान्तकाले ॥ ९२ ॥
 
असभ्यः पिशुनश्चैव कृतघ्नो दीर्घवैरिणः (रक:?) ।
 
चत्वारः कर्मचण्डाला: जातिचण्डालपञ्चमः (माः ? ) ॥ ९३ ॥