2022-09-18 04:39:48 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
हंसो विभाति सरसीरुहबृन्दमध्ये
 

सिंहो विभाति हिमवगिरिगह्वरेषु ।
 

जात्यो विभाति तुरगो रणरङ्गमध्ये
 

विद्वान् विभाति पुरुषेषु विचक्षणेषु ॥ ७१ ॥
 

 
किं केतकी फलति किं पनसस्य पुष्पं
 

किं नागवल्लयपि तु पुष्पफलैरुपेता ।
 

कस्यापि कोऽप्यतिशयोऽस्ति न ( स ?) येन सद्भिः
 

सङ्ग्रा(गृ?)ह्यते जगति याति यतः प्रतीतिः (तिम्?) ॥ ७२ ॥
 

 
विद्वानेव विजानाति विद्वज्जनपरिश्रमम् ।
 

न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ॥ ७३ ॥
 

 
अल्पीयसामेव हि जन्मभूमेः
 

त्यागप्रमादो विदुषां न चास्ति ।
 

अब्धेरुपेता मणयो भजन्ते
 

राज्ञां शिरः काकमुखानि भेकाः ॥ ७४ ॥
 

 
अन्तस्सन्तोषचित्तानां संपदस्ति पदे पदे ।
 

अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभम् ॥ ७५ ॥
 

 
नक्रस्स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
 

स एव प्रच्युतस्स्थानात् शुनापि परिभूयते ॥ ७६ ॥
 
५५
 

 
पुत्रं च धर्मविमुखं भार्यां चाप्रियवादिनीम् ।

अब्रह्मण्यं च राजन्यं त्यजेत्सद्योऽन्यथा पतेत् ॥ ७७ ॥