This page has not been fully proofread.

॥ नराभरणम् ॥
 
हंसो विभाति सरसीरुहबृन्दमध्ये
 
सिंहो विभाति हिमवगिरिगह्वरेषु ।
 
जात्यो विभाति तुरगो रणरङ्गमध्ये
 
विद्वान् विभाति पुरुषेषु विचक्षणेषु ॥ ७१ ॥
 
किं केतकी फलति किं पनसस्य पुष्पं
 
किं नागवल्लयपि तु पुष्पफलैरुपेता ।
 
कस्यापि कोऽप्यतिशयोऽस्ति न ( स ?) येन सद्भिः
 
सङ्ग्रा(गृ?)ह्यते जगति याति यतः प्रतीतिः (तिम्?) ॥ ७२ ॥
 
विद्वानेव विजानाति विद्वज्जनपरिश्रमम् ।
 
न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ॥ ७३ ॥
 
अल्पीयसामेव हि जन्मभूमेः
 
त्यागप्रमादो विदुषां न चास्ति ।
 
अब्धेरुपेता मणयो भजन्ते
 
राज्ञां शिरः काकमुखानि भेकाः ॥ ७४ ॥
 
अन्तस्सन्तोषचित्तानां संपदस्ति पदे पदे ।
 
अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभम् ॥ ७५ ॥
 
नक्रस्स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
 
स एव प्रच्युतस्स्थानात् शुनापि परिभूयते ॥ ७६ ॥
 
५५
 
पुत्रं च धर्मविमुख भार्यां चाप्रियवादिनीम् ।
अब्रह्मण्यं च राजन्यं त्यजेत्सद्योऽन्यथा पतेत् ॥ ७७ ॥