2022-09-16 17:45:13 by sanskrit_hitaay

This page has been fully proofread once and needs a second look.

॥ नराभरणम् ॥
 
प्रसादो निष्फलो यस्य कोपश्चास्ति निरर्थकः ।
 

न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः ॥ ३५ ॥
 

 
सविधेघे निवसेन्मुहुर्बुधानां मतिमन्दोऽपि भवेदगाधसत्त्वः ।

मलयाचलकल्पिताधिवासः पिचुमन्दोऽपि पटीरतां प्रयाति ॥ ३६ ॥
 

 
महान्त एव तुष्यन्ति सदुक्त्या सारवेदिनः ।
 

स्व
ल्पाः कूपाः प्रवर्धन्ते ज्योत्स्नया किं समुद्रवत् ॥ ३७ ॥
 

 
अपि सर्वविदो न शोभते वचनं श्रोतरि बोधवर्जिते ।

परिणेतरि नष्टलोचने सफल:लः किन्नु कलत्रविभ्रमः ॥ ३८ ॥
 

 
अव्युत्पन्ने श्रोतरि वक्तृत्वमनर्थकं पुंसाम् ।

नेत्रविहीने भर्तरि लावण्यमनर्थकं स्त्रीणाम् ॥ ३९ ॥
 

 
यो यत्र सततं भुङ्क्ते यत्र याति निरन्तरम् ।

स तत्र लघुतामेति बृहस्पतिसमो बुधः ॥ ४० ॥
 

 
नाभ्युत्थानक्रिया यत्र नालापो मधुराक्षरम् ।

गुणदोषकथा नैव स स्वर्गोऽपि न गम्यताम् ॥ ४१ ॥
 

 
अहो दुर्जनसर्पस्य सर्पस्त्र महदन्तरम् ।

कर्णमन्यस्य दशति अन्यः प्राणैः वियुज्यते ॥ ४२ ॥
 

 
करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
 

नमः पतनशीलाय खलाय मुसलाय च ॥ ४३ ॥

 
उच्चासनगतो नीच:चः नीच एव न चोत्तमः ।

प्रासादशिखरस्थोऽपि काकः किं गरुड़ाडायते ॥ ४४ ॥
 
५१