This page has not been fully proofread.

॥ नराभरणम् ॥
 
प्रसादो निष्फलो यस्य कोपश्चास्ति निरर्थकः ।
 
न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः ॥ ३५ ॥
 
सविधे निवसेन्मुहुर्बुधानां मतिमन्दोऽपि भवेदगाधसत्त्वः ।
मलयाचलकल्पिताधिवासः पिचुमन्दोऽपि पटीरतां प्रयाति ॥ ३६ ॥
 
महान्त एव तुष्यन्ति सदुक्तया सारवेदिनः ।
 
खल्पाः कूपाः प्रवर्धन्ते ज्योत्स्नया किं समुद्रवत् ॥ ३७ ॥
 
अपि सर्वविदो न शोभते वचनं श्रोतरि बोधवर्जिते ।
परिणेतरि नष्टलोचने सफल: किन्नु कलत्रविभ्रमः ॥ ३८ ॥
 
अव्युत्पन्ने श्रोतरि वक्तृत्वमनर्थकं पुंसाम् ।
नेत्रविहीने भर्तरि लावण्यमनर्थकं स्त्रीणाम् ॥ ३९ ॥
 
यो यत्र सततं भुङ्क्ते यत्र याति निरन्तरम् ।
स तत्र लघुतामेति बृहस्पतिसमो बुधः ॥ ४० ॥
 
नाभ्युत्थानक्रिया यत्र नालापो मधुराक्षरम् ।
गुणदोषकथा नैव स खर्गोऽपि न गम्यताम् ॥ ४१ ॥
 
अहो दुर्जनसर्पस्य सर्पस्त्र महदन्तरम् ।
कर्णमन्यस्य दशति अन्यः प्राणैः वियुज्यते ॥ ४२ ॥
 
करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
 
नमः पतनशीलाय खलाय मुसलाय च ॥ ४३ ॥
उच्चासनगतो नीच: नीच एव न चोत्तमः ।
प्रासादशिखरस्थोऽपि काकः किं गरुड़ायते ॥ ४४ ॥
 
५१