नराभरणम् /16
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa" text="A" n="25">इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया ॥ २५ ॥
</verse>
<verse lang="sa" text="A" n="26">उदये सविता ताम्रः ताम्र एवास्तमेति च ।
सम्पद्विपदवस्थासु महतामेकरूपता ॥ २६ ॥
</verse>
<verse lang="sa" text="A" n="27">किं वात्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहशैत्याय जायते चन्दनद्रुमः ॥ २७ ॥
</verse>
<verse lang="sa" text="A" n="28">साधोः परुषवाक्येन मनो नो याति विक्रियाम् ।
न हि तापयितुं शक्यः सागराम्भस्तृणोल्कया ॥ २८ ॥
</verse>
<verse lang="sa" text="A" n="29">प्रसादो यस्य वदने कृपा यस्यावलोकने ।
वचने यस्य माधुर्यं स साक्षात्पुरुषोत्तमः ॥ २९ ॥
</verse>
<verse lang="sa" text="A" n="30">कुपितोऽपि गुणायैव गुणवान्भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं हि रसोत्तरम् ॥ ३० ॥
</verse>
<verse lang="sa" text="A" n="31">गुणाः कुर्वन्ति दूतत्वं सदुक्त्या सारवेदिनः ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ३१ ॥
</verse>
<verse lang="sa" text="A" n="32">सन्त एव सतां नित्यमापत्तरण हेतवः ।
गजानां पङ्कलग्नानां गजा एव धुरन्धराः ॥ ३२ ॥
</verse>
<verse lang="sa" text="A" n="33">कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ३३ ॥
</verse>
<verse lang="sa" text="A" n="34">सत्सु कार्यवतां पुंसामलमेवाग्रतस्स्थितिः ।
वाग्वृत्तिरधिका सा चेत्करोत्युभयलाघवम् ॥ ३४ ॥</verse>
</page>
<verse lang="sa" text="A" n="25">इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया ॥ २५ ॥
<verse lang="sa" text="A" n="26">उदये सविता ताम्रः ताम्र एवास्तमेति च ।
सम्पद्विपदवस्थासु महतामेकरूपता ॥ २६ ॥
<verse lang="sa" text="A" n="27">किं वात्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहशैत्याय जायते चन्दनद्रुमः ॥ २७ ॥
<verse lang="sa" text="A" n="28">साधोः परुषवाक्येन मनो नो याति विक्रियाम् ।
न हि तापयितुं शक्यः सागराम्भस्तृणोल्कया ॥ २८ ॥
<verse lang="sa" text="A" n="29">प्रसादो यस्य वदने कृपा यस्यावलोकने ।
वचने यस्य माधुर्यं स साक्षात्पुरुषोत्तमः ॥ २९ ॥
<verse lang="sa" text="A" n="30">कुपितोऽपि गुणायैव गुणवान्भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं हि रसोत्तरम् ॥ ३० ॥
<verse lang="sa" text="A" n="31">गुणाः कुर्वन्ति दूतत्वं सदुक्त्या सारवेदिनः ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ३१ ॥
<verse lang="sa" text="A" n="32">सन्त एव सतां नित्यमापत्तरण हेतवः ।
गजानां पङ्कलग्नानां गजा एव धुरन्धराः ॥ ३२ ॥
<verse lang="sa" text="A" n="33">कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ३३ ॥
<verse lang="sa" text="A" n="34">सत्सु कार्यवतां पुंसामलमेवाग्रतस्स्थितिः ।
वाग्वृत्तिरधिका सा चेत्करोत्युभयलाघवम् ॥ ३४ ॥</verse>
</page>