2022-12-19 13:09:05 by Ajay Singh Rawat

This page has been fully proofread once and needs a second look.

इयमेव हि सत्त्वशालीलि‍नां महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया ॥ २५ ॥
 
उदये सविता ताम्रः ताम्र एवास्तमेति च ।
सम्पद्विपदवस्थासु महतामेकरूपता ॥ २६ ॥
 
किं वात्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहशैत्याय जायते चन्दनद्रुमः ॥ २७ ॥
 
साधोः परुषवाक्येन मनो नो याति विक्रियाम् ।
न हि तापयितुं शक्यः सागराम्भस्तृणोल्कया ॥ २८ ॥
 
प्रसादो यस्य वदने कृपा यस्यावलोकने ।
वचने यस्य माधुर्यं स साक्षात्पुरुषोत्तमः ॥ २९ ॥
 
कुपितोऽपि गुणायैव गुणवान्भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं हि रसोत्तरम् ॥ ३० ॥
 
गुणाः कुर्वन्ति दूतत्वं सदुक्त्या सारवेदिनः ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ ३१ ॥
 
सन्त एव सतां नित्यमापत्तरण हेतवः ।
गजानां पङ्कलग्नानां गजा एव धुरन्धराः ॥ ३२ ॥
 
कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकम् ॥ ३३ ॥
 
सत्सु कार्यवतां पुंसामलमेवाग्रतस्स्थितिः ।
वाग्वृत्तिरधिका सा चेत्करोत्युभयलाघवम् ॥ ३४ ॥