नराभरणम् /14
This page has not been fully proofread.
  
  
  
  ४८
  
  
  
   
  
  
  
॥ मलयमारुतः ॥
   
  
  
  
यस्य माता गृहे नास्ति भार्या चाप्रियभाषिणी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ८॥
   
  
  
  
सन्देहं स्वल्पमाश्रित्य साधवो यान्ति दूष्यताम् ।
रात्रौ वल्मीकसम्पर्कात् रज्जुस्सर्पायते खलु ॥ ९ ॥
   
  
  
  
हतं वित्तमदानेन हता नारी निरङ्कुशा ।
ब्रह्मस्वेन हतो राजाऽनग्निना ब्राह्मणो हतः ॥ १० ॥
   
  
  
  
आलस्येन हता विद्या आलापेन कुलाङ्गना ।
अल्पबीज हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ११ ॥
   
  
  
  
तत्त्वज्ञस्य तृणं शास्त्रं वीरस्य रमणी तृणम् ।
   
  
  
  
विरक्तस्य तृणं नारी निःस्पृहस्य नृपास्तृणम् ॥ १२ ॥
   
  
  
  
कि पौरुषैस्त्यक्तपरोपकारैः
   
  
  
  
सौभाग्यहीनैरपि किं सुरूपैः ।
   
  
  
  
किं वा धनैस्सद्विनियोगशून्यैः
   
  
  
  
वाग्भिश्च किं विष्णुकथाविरक्तैः (क्तौ?) ॥ १३ ॥
   
  
  
  
अर्थेन किं कृपणहस्तगतेन तेन
   
  
  
  
रूपेण किं गुणपराक्रमवर्जितेन ।
   
  
  
  
ज्ञानेन किं बहुजनैः कृतमत्सरेण
   
  
  
  
मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १४ ॥
   
  
  
  
सूर्योदयस्फुरणहानि तमिस्रजालं सुस्निग्धबन्धुजनदर्शनहानि दुःखम् ।
नारीकटाक्षपतनावधि पुंसि धैर्य नारायणस्मरणपर्यवसायि पापम् ॥ १५ ॥
   
  
  
  
  
॥ मलयमारुतः ॥
यस्य माता गृहे नास्ति भार्या चाप्रियभाषिणी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ८॥
सन्देहं स्वल्पमाश्रित्य साधवो यान्ति दूष्यताम् ।
रात्रौ वल्मीकसम्पर्कात् रज्जुस्सर्पायते खलु ॥ ९ ॥
हतं वित्तमदानेन हता नारी निरङ्कुशा ।
ब्रह्मस्वेन हतो राजाऽनग्निना ब्राह्मणो हतः ॥ १० ॥
आलस्येन हता विद्या आलापेन कुलाङ्गना ।
अल्पबीज हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ११ ॥
तत्त्वज्ञस्य तृणं शास्त्रं वीरस्य रमणी तृणम् ।
विरक्तस्य तृणं नारी निःस्पृहस्य नृपास्तृणम् ॥ १२ ॥
कि पौरुषैस्त्यक्तपरोपकारैः
सौभाग्यहीनैरपि किं सुरूपैः ।
किं वा धनैस्सद्विनियोगशून्यैः
वाग्भिश्च किं विष्णुकथाविरक्तैः (क्तौ?) ॥ १३ ॥
अर्थेन किं कृपणहस्तगतेन तेन
रूपेण किं गुणपराक्रमवर्जितेन ।
ज्ञानेन किं बहुजनैः कृतमत्सरेण
मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १४ ॥
सूर्योदयस्फुरणहानि तमिस्रजालं सुस्निग्धबन्धुजनदर्शनहानि दुःखम् ।
नारीकटाक्षपतनावधि पुंसि धैर्य नारायणस्मरणपर्यवसायि पापम् ॥ १५ ॥