2022-11-23 09:14:50 by Aditya_Dwivedi

This page has been fully proofread twice.

॥ नराभरणम्* ॥
 
स्वहस्ते नाचरेद्दानं परहस्तेन मर्दनम् ।
भार्या हस्तेन ताम्बूलं मातृहस्तेन भोजनम् ॥ १ ॥
 
नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ २ ॥
 
न्यायो राजविभूषणं वितरणं पाणिद्वयोर्भूषणं
लज्जा स्त्रीजनभूषणं सरसता सख्युस्सदा भूषणम् ।
विद्या विप्रविभूषणं हरिकथा श्रोत्रद्वयोर्भूषणं
सत्पुत्रः कुलभूषणं सुकविता वाचस्सदा भूषणम् ॥ ३ ॥
 
नभोभूषा पूषा कमलवनभूषा मधुकरो
वचोभूषा सत्यं वरयुवतिभूषा सुगुणता ।
मनोभूषा मैत्री मधुसमयभूषा मधुभृतः
सतां भूषा शान्तिः सकलजनभूषा वितरणम् ॥ ४ ॥
 
असम्पन्नः कथं बन्धुरसहिष्णुः कथं प्रभुः ।
अनात्मवित्कथं विद्वान् असन्तुष्टः कथं सुखी ॥ ५ ॥
 
शाठ्येन मित्रं कलुषेण धर्मं परावमानेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये नूनमपण्डितास्ते ॥ ६ ॥
 
दरिद्रस्य द्विभार्यत्वं पथि क्षेत्रं द्विधा कृषिः ।
प्रातिभाव्यं च साक्षित्वं पञ्चानर्थास्स्वयंकृताः ॥ ७ ॥
 
 
* मद्रपुरी- राजकीयकोशागारस्थमातृकातः । इदमपि नानाकविकृतिभ्यः संकलितम् ।