2026-01-17 12:39:52 by akprasad
This page has been fully proofread twice.
<page>
<p lang="sa"><fix>॥</fix> श्रीः ॥
</p>
<subtitle lang="sa">श्रीनीलकण्ठकृता
</subtitle>
<title lang="sa">मातङ्गलीला ।
</title>
<heading lang="sa">प्रथमः पटलः ।
</heading>
<verse lang="sa">नृसिंहयादवौ दैत्यसमूहोग्राटवीदवौ ।
राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥
</verse>
<verse lang="sa">मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।
मातङ्गलीलाच[^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥
</verse>
<verse lang="sa">उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं
मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।
वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं
नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥
</verse>
<verse lang="sa">आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो
गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।
आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं
कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्यं मयेति ॥ ४ ॥
</verse>
<verse lang="sa" merge-next="true">कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिभेदाः
काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।
[^</verse>
<footnote mark="१] '." lang="sa">'चरिता'' ख. पाठः</footnote>
</page>
<p lang="sa"><fix>॥</fix> श्रीः ॥
<subtitle lang="sa">श्रीनीलकण्ठकृता
<title lang="sa">मातङ्गलीला ।
<heading lang="sa">प्रथमः पटलः ।
<verse lang="sa">नृसिंहयादवौ दैत्यसमूहोग्राटवीदवौ ।
राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥
<verse lang="sa">मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।
मातङ्गलीलाच[^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥
<verse lang="sa">उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं
मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।
वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं
नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥
<verse lang="sa">आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो
गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।
आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं
कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्यं मयेति ॥ ४ ॥
<verse lang="sa" merge-next="true">कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिभेदाः
काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।
[^
<footnote mark="१
</page>