This page has been fully proofread once and needs a second look.

वंशस्योभयतः प्रसारितपदं जानुद्दयाकुञ्चितं
विद्यादानतजानुकासनमिदं तत्तूत्कटेनोत्कटम् ।
एकं तत्कटजानुकं तदपरं नम्रं हि कूर्मासनं
विद्यात् संहतनम्रजानुयुगलं मण्डूकसज्ञं हि तत् ॥ १६ ॥
 
नागैरुद्धतकायसत्त्वविभवैस्तीक्ष्णप्रतापैर्जगद्
व्यापन्नं नितरां समीक्ष्य कृपया स्कन्दार्थनाद्ब्रह्मणा ।
सृष्टः कश्चन पूरुषः स तु रुषा रक्तान्तदृग् [^१]दंष्ट्रया
भात्युद्यन्मुकुटः कुशाङ्कितकरस्तेनाङ्कुशाख्योऽह्ययम् ॥ १७ ॥
 
वज्रार्धचन्द्रनखकैतककण्टकाभा-
श्चत्वार एव सृणयो विहिता मुनीन्द्रैः ।
आविश्य तासु पुरुषः स्थितवानयं हि
मत्तातिदुष्टगजसंयमनाय नित्यम् ॥ १८ ॥
 
विताने च विदुर्ग्रीवानिर्याणे मस्तकेऽपि च ।
अवग्रहे च जानीयात् षड्विधाङ्कुशचारणा ॥ १९ ॥
 
अत्र प्राग्गमने पुरो मुखमृजस्तोदो विधेयोऽनया
पश्चान्नेतुमिहावकर्षणमथोर्ध्वं नेतुमुत्कर्षणम् ।
नेतुं चेभमधोऽवपीडनममुं सव्यं तु सव्येतरे
भागे तोद इती[^२]तरापि च यथायोगं सृणेश्चारणा ॥ २० ॥
 
ईषत्स्पर्शनपीडनातिननान्युत्क्षिप्य संपीडनं
चोत्क्षिप्य प्रतिकर्षणं च पुनरुत्क्षिप्याधिकं भ्रामणम् ।
तत्रार्धाङ्गुल[^३]मात्रमग्नमुदितं पूर्वं क्रमात् पीडना-
द्यर्धार्धाङ्गुलवर्धितं त्विति सृणेस्तोदक्रमो दर्शितः ॥ २१ ॥
 
[^१] 'ष्ट्रवान्' क-पाठः ।
 
[^२] 'रितोऽपि' ग-पाठः ।
 
[^३] 'मानम' ख-पाठः । 'त्रमानमु' ग-पाठः ।