This page has been fully proofread once and needs a second look.

तं विद्यादुपलालनं हि भयकोपादेरसिद्ध्यै तथा
स्यात् प्रज्ञापनमन्यदत्र तु तृतीयं विद्धि सन्तर्जनम् ॥ ८ ॥
 
कर्मोपकमिकैश्च संस्कृतपदैः संशिक्षयेत् प्राकृतै-
स्तत्तद्देशजभाषया च कलभं ज्ञातुं च कर्माणि तु ।
हुङ्कायमासितुं ग्रहणकर्मण्याशु तं गृह्ण गृ
ह्णेत्येवं प्रवदेदुपर्युपरि चैवं तत्करोत्क्षेपणे ॥ ९ ॥
 
तिष्ठतिष्ठेति च स्थातुमेह्येह्यागमने तथा ।
गच्छ गच्छेति गमने बोधयेदेवमादिभिः ॥ १० ॥
 
पादौ ग्रैवेयके प्रोत्य च दृढनिहिताङ्गुष्ठपार्ष्णिप्रहारै-
रूरुभ्यां गाढमाबध्य च सुदृढमतिः स्थाणुवत् संस्थितः सन् ।
हस्तेनादाय यन्ता सृणिमथ सुदृढं दक्षिणेनान्यहस्ते-
नैवं तोत्रं च वेत्रादिकमवहितधीः प्रेरयेच्चारु नागम् ॥ ११ ॥
 
अङ्गुष्ठाभ्यां पुरः प्रेरितुमथ सुदृढं पीडयेदुन्नतास्यं
कर्तुं तावुन्नतौ तावपि वदनमधो नेतुमप्यानतौ च ।
वामाङ्गुष्ठेन विध्येत् करिणमथ नयन् दक्षिणं पार्श्वमन्ये -
नान्यं चाकर्षणार्थं गजमथ मतिमान् पार्ष्णियुग्मेन गाढम् ॥
 
गतयस्तु त्रिधा मन्दशीघ्रधावनभेदतः ।
प्राक्पश्चाद्वृत्ततिर्यग्व्यावर्त्तनैः [^१]पञ्चधा तथा ॥ १३ ॥
 
वंशकन्धरयोर्मध्यं ककुदं स्यात् तदग्रतः ।
क्रमात् त्रीण्यासनानि स्युर्मुख्यमध्याधमानि हि ॥ १४ ॥
 
एकः प्रसारितः पादस्तदन्यो नतजानुकः ।
पाश्चात्यमासनं ज्ञेयमेकं जानुगतं बुधैः ॥ १५ ॥
 
[^१] अस्य पञ्चविधत्वस्योद्देशक्रममुपेक्ष्यासनात् प्राङ् निरूपणं धर्मिप्रसङ्गानुरोधादिति भाति ।