2023-07-18 05:31:41 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  युगविगमसमुच्चलञ्चण्डचण्डीशभूषोरग-
  
  
  
  
  
  
  
  प्रतिभयमुखवातजातां दशामुजगुर्निर्जराः ॥ ४० ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  ततः प्रचण्डे च वलति पवमाने, तूलवदुत्सार्यमाणेषु दूरत एव
  
  
  
   वारिधरेषु, सागरानपि शोषयतस्तस्य सनीडमागन्तुमनीहमानेषु च
  
  
  
   यादोगणेषु, स्वात्मैकशेषतया भग्नचेताः प्रचेताः, प्राकृतलोकसाधारणस्त-
  
  
  
  N
  
  
  
   
  
  
  
  कोपनः' इत्यमरः । चण्डीशस्य
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  नाराचा:चाः सपक्षबाणा:णाः । 'प्रक्ष्वेडनास्तु नाराच : चः' इत्यमरः । तेषां, धारायाः
  
  
  
   परम्परायाः, समीरेणा हता:ताः प्रहृताः, निर्जरा:राः अमराः, युगस्य विगमोऽवसानं
  
  
  
   प्रळय इति यावत् । तस्मिन् समुच्चलत:तः नर्तनं कुर्वतः । 'चण्डस्त्वत्यन्त-
  
  
  
  कोपनः’ इत्यमरः । चण्डीशस्य चण्डीस्वरूपमुक्तं वासिष्ठरामायणे । 'चण्डी
  
  
  
  
  
  
  
  चतुरसञ्चारा सर्वमातृगणावृता । संसारवन विन्यस्ता व्याघ्री भूतौषघघातिनी ॥"
  
  
  
   इति । चण्डीशस्वरूपं तत्रैव । 'अलाबुवीणामधुर : रः क्वणन् व्योमामलच्छवि:विः । देव:
  
  
  
  वः किल महाकालो लीलाकोकिलबालकः ॥' नर्तनोपयोगि तदाभरणं च तत्रैव ।
  
  
  
   'यस्या भूषणमङ्गेषु देवलोकान्तरावलिः । नरकाळी च मञ्जीरमाला कलकलोज्ज्व
  
  
  
  ।
  
  
  
  ला ॥ एकस्मिन् श्रवणे दीर्घा हिमवानस्थिमुद्रिका । अपरोऽपि महामेरु :रुः कान्ता
  
  
  
   काञ्चनकर्णिका ॥' इत्यादि । लिखितादवशिष्टं तत्रैव ज्ञेयम् । अत्र तु ग्रन्थवि-
  
  
  
  स्तरभयान्न लिख्यते । भूषाभूतस्योरगस्य, सम्बन्धी प्रतिभय:यः भयङ्कर:रः । 'भयङ्करं
  
  
  
   प्रतिभयम्' इत्यमरः । यो मुखवायुः निश्वासपवनः तस्माज्जातामुत्पन्नां दशामव-
  
  
  
  स्थाम्, उज्जगुः शश्वालाघिरे । उत्पूर्वात् [^१]'गै शब्दे' इति धातोर्लिटट् । बह्रींवीं तात्कालिकों
  
  
  
  कीं पीडामनुभवन् को वा जनः तदल्पां पीडां न बहुमनुत इति भावः । तदानीं वरुणस्य
  
  
  
   स्वभृत्या अपि समीपवर्तिनो न बभूवुरित्याह ॥ तत इति ॥ ततः प्रचण्डे दुस्सहे
  
  
  
   पवमाने वलति वाति सति, वारिदेषु मेघेषु, तूलेन कार्पासेन तुल्यं । 'तेन तुल्यम्'
  
  
  
   (5-1-115५.१.११५) इत्यादिना वतिप्रत्ययः । निस्सार्यमाणेषु निरस्तेषु सत्सु । सागरानपि
  
  
  
   शोषयत:तः तस्य पवनस्य, वेगेन, यादसां जलजन्तूनां गणेषु । 'यादांसि जलजन्तवः '
  
  
  
  ' इत्यमरः । सनीडं समीपं प्रति । 'सन्निकृष्टसनीडवत्' इत्यमरः । आगन्तुमायातुं
  
  
  
   आप्तुं वा, अनीहमानेष्वसमर्थेषु सत्सु, स्वस्य आत्मना एकेन शरीरमात्रेणेत्यर्थः ।
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'गै-शब्दे' --  अयं
  
  
  
   
  
  
  
   'अथाजन्ताः परस्मैपदिनः' -- इत्यारभ्य पठितेषु पञ्चचत्वारिंशद् धातुषु पञ्चदशो भौवादिकः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  ·
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  ▾
  
  
  
   
  
  
  
  अथाजन्ताः परस्मैप दिन: ' - इत्यारभ्य पठितेषु