2023-07-13 10:46:26 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ५२
  
  
  
   
  
  
  
  नीलकण्ठ विजये सव्याख्याने
  
  
  
   
  
  
  
  भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम् ।
  
  
  
  
  
  
  
  समगच्छत कल्पान्ते सागरेणेव सागरः ॥ ३१ ॥
  
  
  
  
  
  
  
   
  
  
  
  किं च ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  यावज्यावलयावलीढशिखरक्रूरप्रकारध्वन-
  
  
  
  
  
  
  
  च्चापव्यापृतपाणिभिः स्थपुटितं नासीरमासीद्धटैः ।
  
  
  
  
  
  
  
  तावद्देवपतिः क्व दानवपतिः केक्वेति प्रवृत्तैः क्रुधा
  
  
  
   
  
  
  
  
  
  
  
  सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः ॥ ३२ ॥
  
  
  
  
  
  
  
   
  
  
  
  तदनु शुनासीर एव स्वनासीरमुपेयुषि[^२], चिरभुक्तभर्तृपिण्डानृण्य-
  
  
  
  सम्पादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जीवितानि विमत-
  
  
  
  बलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्रमण्डलानि, विस्मृत्य
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  भीममिति ॥ अथ इन्द्रोद्यमनानन्तरं तस्येन्द्रस्य भीमं भयङ्करं सैन्यं कर्तृ,
  
  
  
   विद्विषां भीमेन भयङ्करेण । "घोरं भीमं भयानकम्" इत्यमरः । सैन्येन सह,
  
  
  
   कल्पान्ते कल्पावसाने, समुपस्थिते, सागर :रः पूर्व:वः पश्चिमेन, दक्षिण:णः उत्तरेण
  
  
  
   सागरेणेव, समागच्छत'[^१] समाघटत । समाश्लिष्यदिति यावत् । योद्धुकाम
  
  
  
  मः शस्त्रपाणिर्जीवन् को वा भट:टः रणमूर्धनि तूष्णीं वर्ततेति भावः । तदानीमुभयत्र तु
  
  
  
   बहुषु योधेषु सत्स्वपि प्रथमं सुरदैत्येन्द्रावेवान्वेषितवन्त इत्याह ॥ यावदिति ॥
  
  
  
   ज्यावलयेन मौर्वीवलयेन, अवलीढमाकाक्रान्तं शिखरं यस्य स तथाभूतश्वाचासौ
  
  
  
   क्रूरप्रकार:रः क्रूरजातीय:यः, ध्वनंश्च यश्चापः तस्मिन् व्याप्टपृ ताः सञ्चिताः पाणयो
  
  
  
   येषां तैः भटैः, नासीरं, स्थपुटितं व्यत्यस्तं, यावदासीत् तावदेव, देवपतिः क्व,
  
  
  
   दानवपतिः क्व इति प्रवृत्तैः, सेनारक्षिभिः सेनापतिभिरेव महते युद्धाय,
  
  
  
   क्रुषाधा मतिः बद्धाऽऽसीदित्यन्वयः । सति मुख्ये को वाऽमुख्यान्वेषणं कुर्या-
  
  
  
  दित्यर्थः । स्वामिनो देवेन्द्रस्य भृत्यसत्तासाफल्यद्योतनार्थं देवभटा असुरभटान्
  
  
  
  पातयितुमारेभिर इत्याह ॥ तदन्विति ॥ तदनु शुनासीरे देवेन्द्रे, स्वस्य
  
  
  
   नासीरं सेनामुखम्, उपेयुष्येव गतवत्येव । चिरं भुक्तं यद्धर्तृपिण्डं भर्तुः रिक्थं
  
  
  
  
  
  
  
  द्रव्यमिति यावत् । "रिक्थं पिण्डमुभे समे" इति यादवः । तस्य यदानृण्यं
  
  
  
  
  
  
  
   
  
  
  
  [^१] 'समो गम्यृच्छिभ्याम्' (पा. सू. 1-3-29१.३.२९) इत्यनेनात्मनेपदम् ॥
  
  
  
   
  
  
  
  '' 
  
  
  
   
  
  
  
  [^२] "क्वसुश्च " (पा. सू. 3-2-107३.२.१०७) इत्यनेन छन्दसि विहितोऽपि क्वसुः बहु-
  
  
  
  1.
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  लग्रहणात् लोकेऽपि ॥
  
  
  
   
  
  
  
  "